________________
रसप्रकरणम्
रसा इति तदपि न साधीयः । ' सरसपुरुषास्वाद्यमान चूतपीडादिरसस्यापि रसत्वापत्तेः । ननु तर्हि स्थायिभावस्य आस्वाद्यमानतावस्थेव रस इति 'लक्षणमस्तु । तदुक्तम्—
11
।
इति चेन्न । अत्रापि प्रागुक्तन्यायेन स्थायिपदवैयर्थ्यात् सावधिकावस्थानपरेण स्थायिपदेन 'फलास्वादनजन्यसुखा दिव्या वृत्तेरयोगाच्च । तेन निरवधि कावस्थानविवक्षाय रसेऽप्यसम्भवः । विभावादिसामग्रीनाशानन्तरं तस्याबस्थानासम्भवात् । ननु तर्हि भावस्यास्वाद्यमानता व स्थैव रस इति तल्लक्षणमस्त्विति चेन्न । रसाभासेऽतिव्याप्तेः । ननु तर्हि -- रसतदा भासमिदं लक्षणमस्विति चेन्नदं वचनं लक्षणज्ञानां मनो रञ्जयति । यत्रातिव्याप्तिलक्षणस्य
परेणाशङ्क्यते । तत्सहितस्यैव 'प्रकृतस्यैव लक्षणमिदमिति सर्वत्र सुवचत्वेन अतिव्याप्तेरेव दूषणत्वप्रसङ्गात् । मुख्यरस्य लक्षणान्तरा निर्वचनाच्च । अतो रसलक्षणं दुर्निर्वचमिति चेत् — अत्रोच्यते ।
सरसकाव्यश्रवणनिपुण'नटाभिनय भिन्नभिन्नसाक्षात् क्रियमाण
1
सरसपुरुषास्वाद्यमानचूतफलादिरसस्यापि-त
2 तल्लक्षणमस्तु- -त
कदलीपदास्वादनजन्यमुखादिव्यावृत्तेः
व्यञ्जनौषधिसंयोगाद्यथा न स्वादुतां व्रजेत् ।
एवं नयन्ति रसतां इतरे स्थायिनं श्रिता ।
3
4 तदाभाससाधारणमिदं- -त
5
161
प्रकृतस्य लक्षणम् —
• नटामिनयोभयभिन्न—त