SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् रसा इति तदपि न साधीयः । ' सरसपुरुषास्वाद्यमान चूतपीडादिरसस्यापि रसत्वापत्तेः । ननु तर्हि स्थायिभावस्य आस्वाद्यमानतावस्थेव रस इति 'लक्षणमस्तु । तदुक्तम्— 11 । इति चेन्न । अत्रापि प्रागुक्तन्यायेन स्थायिपदवैयर्थ्यात् सावधिकावस्थानपरेण स्थायिपदेन 'फलास्वादनजन्यसुखा दिव्या वृत्तेरयोगाच्च । तेन निरवधि कावस्थानविवक्षाय रसेऽप्यसम्भवः । विभावादिसामग्रीनाशानन्तरं तस्याबस्थानासम्भवात् । ननु तर्हि भावस्यास्वाद्यमानता व स्थैव रस इति तल्लक्षणमस्त्विति चेन्न । रसाभासेऽतिव्याप्तेः । ननु तर्हि -- रसतदा भासमिदं लक्षणमस्विति चेन्नदं वचनं लक्षणज्ञानां मनो रञ्जयति । यत्रातिव्याप्तिलक्षणस्य परेणाशङ्क्यते । तत्सहितस्यैव 'प्रकृतस्यैव लक्षणमिदमिति सर्वत्र सुवचत्वेन अतिव्याप्तेरेव दूषणत्वप्रसङ्गात् । मुख्यरस्य लक्षणान्तरा निर्वचनाच्च । अतो रसलक्षणं दुर्निर्वचमिति चेत् — अत्रोच्यते । सरसकाव्यश्रवणनिपुण'नटाभिनय भिन्नभिन्नसाक्षात् क्रियमाण 1 सरसपुरुषास्वाद्यमानचूतफलादिरसस्यापि-त 2 तल्लक्षणमस्तु- -त कदलीपदास्वादनजन्यमुखादिव्यावृत्तेः व्यञ्जनौषधिसंयोगाद्यथा न स्वादुतां व्रजेत् । एवं नयन्ति रसतां इतरे स्थायिनं श्रिता । 3 4 तदाभाससाधारणमिदं- -त 5 161 प्रकृतस्य लक्षणम् — • नटामिनयोभयभिन्न—त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy