SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 156 धीराद्यतिनीचेषु मागाधी विनियुज्यते । रक्षः पिशाचनीचेषु पैशाची द्वितयं भवेत् ॥ अपभ्रंशस्तु चण्डालयवनादिषु युज्यते । नाटकादावपभ्रंशविन्यासस्यासहिष्णवः ।। अन्ये चण्डालादीनां मागध्यादीन् प्रयुञ्जते । सर्वेषां कारणवशान कार्यो भाषाव्यतिक्रमः ॥ माहात्म्यस्य परिभ्रंशो मदस्यातिशयस्तथा । प्रच्छादनश्च विभ्रान्तिं यथा लिखितवाचनम् ॥ कदाचिदनुवादश्च कारणानि 'प्रचक्षते ॥ अथ काव्यश्रवणरूषकोऽभिनयप्रयोज्यात्मानन्दरूपो रसो निरूप्यते । ननु – कारणान्यथ कार्याणि सहकारीणि यानि च । - रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः । विभावा अनुभावास्तत्कथ्यन्ते व्यभिचारिणः । व्यक्तस्स तैर्विभावाद्यैः स्थायीभावोरसः स्मृतः ।। इति काव्यप्रकाशिकाकारः । व्यक्तस्सामाजिकानां यो वासनात्मतया स्थितः । स स्थायीभावोरत्यादिरास्ख । द्यत्वाद्रसस्स्मृतः ।। इति साहित्यचिन्तामणिकारः । अलङ्कारराघवे 1 प्रचक्षते इति - त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy