________________
माव्यप्रकरणम्
155
तत्रैव चन्द्रवाचकपदं मालवाचकपदमपि प्रयोज्यम्। आशीर्नमस्किया वस्तुनिर्देशो वा तत्र कल्पनीयः। नान्द्यन्नरं प्रविष्टेन मत्रवारेण रङ्गप्रसाधनपुरस्सरं भारतीवृत्त्य श्रयणेन इलोकः काल्यार्थम्सूचनीयः। तत्र सर्वरूपकोपकारित्वेन अस्मपितृव्यलक्ष्म्णभट्टोपाध्यायैषड्भाषाचन्द्रिकायां निरूपितो भाषाविनियोगः प्रदश्यते।
तत्र तु प्राकृतं स्त्रीणां सर्वासां नियत भवेत् । 'क्वचिच्च देवीगणिकामन्त्रिराजादियोषिताम् ॥ योगिन्यप्सरसोः शिल्पनारीणामपि संस्कृतम् । ये नीचाः कर्मणा जात्या तेषां प्राकृतमुच्यते ॥ छमलिङ्गवतां तद्वज्जनानामिति केचन । अधमे मध्यमे वापि शौरसेनी प्रयुज्यते ॥
-
-
1 तत्र नान्दीति-(ल)
चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्वला । आशीनमस्किया वस्तुनिर्देशो वा प्रकल्पते ।।
-(प्रतापरुवीये-नाटकप्रप्रकरणे-रत्नापणव्याख्याने
नान्दीप्रकरणावसरे पठिनोग्यं श्लोकः) 'क्वचिच्च देवीगणिकामन्त्रिजाधीतियोषितात् । योगिन्यप्सरसोः शिल्पकारिण्या अपि संस्कृतम् ॥
(रसार्णवसुधाकरः-३ विल.स. १९९ श्लोकः) चापि-त • शौरसेन्यधमेषु च। पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा यद्देशं नीचपात्रं यत्तद्देशं तस्य भाषितम् ॥ कार्यतश्चोत्तमादीनां कार्यों भाषाव्यतिक्रमः ।।
दशरूपकम्-प्रकाशः २ श्लोक ६५-६६)