SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 150 अलङ्कारराघवे १. विवक्षितार्थप्रतिपादनम् । २. गोप्यार्थगोपनम् । ३. प्रकाश्यार्थप्रकाशनम् । ४. अभिनयरागसमृद्धिः। ५. चमत्कारित्वम् । ६. इतिवृत्तविस्तरश्चेति । सन्धीनां नाटकाङ्गत्वेन पृथक्प्रयोजनकथनमनुपपन्नम् । अङ्गाना 'प्रधानप्रयोजनेनैव फलवत्वात् । अत एव पताकारूपसुग्रीवादिच. रित्राणामपि पृथक्फलाङ्गीकारो न युक्त इति चेदुच्यते प्रयोजादीनां खजन्यानपूर्वप्रधानद्वारा प्रधानफलोपयोगस्वसाध्यविवक्षितार्थादिप्रतिपादनद्वारा प्रधानफलेनैव फलवतां प्रयोजनोक्तिस्तु साध्याभिप्राया। शृङ्गारप्रका शिकाकारस्तु-अङ्गानां प्रधानफलेनैव फलवत्वोक्तिरदृष्टफलविषयेत्य ह, तच्चिन्त्यम् । अस्मदुक्तरीत्या प्रधानफलेनैव फलवक्त्वो पत्ती सङ्कोचकल्पनायां मानाभावात् इत्यलंविस्तरेण । इतिवृत्तं द्विविधम्। 'सूच्यमलच्यश्चेति । अमूच्यमपि द्विविधम् । दृश्यं श्राव्यश्चेति । श्राव्यमपि द्विविधम् । सर्वश्राव्यं नियतश्राव्यं चेति । द्वितीयमपि द्विविधम् । जनान्तिकमपवारितश्चेति । एतेका लक्षणं नाटकवेदिनां स्पष्टमिति नोच्यते । ' प्रधान कलेनैव-त ' प्रयाज दीनां स्वजन्यागपूर्वाद्वा प्रधानफलोपयोगवदेतेषाम् अपि स्वपाध्य विवक्षितार्थादि-त 'भोजः • अरुच्यमवाक्यं चेति । अरुच्यमपि द्विविधम् । दृश्यं श्राव्यं चेति-त तेषां लक्षणं-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy