SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ नाव्यप्रकरणम् 149 मिथोजल्पनं परिभाषणम्। प्रत्युपासनं 'प्रसादः। वान्छितार्थ प्राप्तिरानन्दः। दुःखप्रशमनं समयः। 'लब्धस्थितिकारणं कृतिः । "प्रसक्तकार्यानुमोदनम् आभाषणम्। अद्भुतार्थप्राप्तिरुपगृहनम् । इष्टकार्यदर्शनं पूर्वभावः। 'वाक्यार्थोपसंहृतिरुषसंहारः। शुभप्रशंसनं प्रशस्तिः । __ एवं चतुःषष्ठयङ्गसम्पन्नाः पञ्च सन्धयः प्रतिपादिताः। सन्ध्यन्तराणि सामदानभेददण्डादीन्येकविंशतिसंख्याकानि तानि शिङ्गभूपालेन उपपादितानि द्रष्टव्यानि। केचित्तु-सन्ध्यन्तराणामङ्गेध्वेवान्तर्भावम् आचष्टिरे। ऐतेषा षटप्रयोजनानि सम्भवन्ति । 1 प्रसादनम्-त ३ लब्धस्थिरीकरणं कृतिः (प्र. रु. ना. प्र.) ' प्राप्तकार्यानुमोदन-त • कार्यार्थोपसंहृतिरुपसंहारः (प्र. रु. ना. प्र) अथ सन्ध्यन्तराणिमुखादिसन्धिष्वङ्गानामशैथिल्यं प्रतीयते सन्ध्यन्तराणि योग्यानि तत्र तत्रैकविंशतिः ।। आचार्या तासंगत्या चमत्कारो विधीयते । लक्ष्यलक्षणमेतेषामुदाहृतमपि स्फुटम् ॥ सामदाने भेददण्डौ प्रत्युत्पन्नमतिर्वधः। गोत्रस्वलितमोजश्च धीः क्रोधः साहसं भयम् ॥ मायाच संहृतिर्धान्तिर्दूत्यं हेत्ववधारणम | स्वप्नलेखौ मदश्चित्रमित्येतान्येकविंशतिः ।। (रसार्णवसुधाकरे तृतीयोल्लासे ७९-८२)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy