________________
148
* प्रकरीस्वरूपं प्रागेव निरूपितम् । अपायाभावात् कार्यनिश्चयो नियताप्तिः । त्रयोदशान्यङ्गानि । अपवादविद्रवस के उद्रवशक्तिद्युतिप्रसङ्गच्छलनव्यवसाय विरोधनप्ररोचन' चलनादानानि । तत्र दोषप्रख्यापनमपवादः । रोषसम्भाषणं सम्फेटः । वधबन्धादिक विद्रवः । गुरुतिरस्कृतिः द्रवः । विरोधशमनं युक्तिः । तर्जनोद्वेजने द्यतिः । गुरुकीर्त्तनं प्रसङ्गः । 'अवमाननं छलनम् । स्वशक्तिप्रशंसनं व्यवसायः । क्रोधसंरब्धानामन्योन्यविक्षेपो विरोधनम् । सिद्धभाविश्यःकथनं प्ररोचनम् । स्वगुणाविष्करणं विचलनम् । 'काव्यसङ्ग्रह आदानम् । (५) अथ निर्वहणसन्धिः
अलङ्कारराघवे
'विप्रकीर्णमुखद्य यत्र ऐकार्थ्यमुपनीयन्ते तन्निर्वहगम्' । तस्य कार्यफलात्योरानुगुण्येन चतुर्दशाङ्गानि प्रयोक्तव्यानि । कार्य नाम फलनिर्वाहकरम् । समग्रफलसम्पत्तिः फलागमः । चतुर्दशाङ्गानि सन्धिविरोधग्रथन निर्णयपरिभाषणप्रसादानन्दसमयकृत्याभाष गोपगूहन पूर्वभावोपसंहारप्रशस्तयः । तत्र 'वीजोपगमनं सन्धिः । कार्यमार्गणं विरोधः । कार्योपक्षेपणं ग्रथनम् । 'वीजानुगुणप्रख्यापनं निर्णयः ।
* अव्यापिनीं प्रकारिका ( प्र रु. ना. प्र)
1 विचलनाधानानि-त
• उपमान चलनम् (प्र. रु. ना. प्र)
• सिद्धवद्भाविश्रयः कथनम् - त
4 कार्यसङ्ग्रहणमाधानम्—त
# बीजोपशमनम् (प्र.रु. ना. प्र)
6
बीजानुगुणकार्य प्रख्यापनम् (प्र. रु. ना. प्र. )