SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ नाट्यप्रकरणम् (६) अथ गर्भसन्धिः दृष्टष्टवीजान्वेषणं गर्भसन्धिः । तस्य पताकाप्रात्याशानुगुण्येन द्वादशाङ्गानि प्रयोक्तव्यानि । * पताकास्वरूपं प्रागेव निरूपितम् । 'उपायापायशङ्कया कार्यसम्भवः प्रात्याशा' । द्वादशाङ्गानि -अभूताहरणमार्गरूपोदाहरण क्रमसङ्ग्रहोऽनुमानतोटका धिब लोद्वेगसंभ्रमाक्षेपाः । 'अत्र प्रकृतोपयोगि छद्माचरणम् अभूताहरणम् । तच्चानुकीर्तनं मार्गः । वितर्कप्रतिपादकवाक्यं रूपम् । प्रस्तुतोत्कर्षाभिधानमुदाहृतिः । सञ्चितार्थप्राप्तिः क्रमः । प्रस्तुतोपयोगिसामदानवाक्यं संग्रहः । 'लिङ्गादग्रहणमनुमानम् | रोषसंभ्रमवचनं तोटकम् । इष्टजनातिसन्धानमधिबलम् । अपकारिजनोदय भयमुद्वेगः । शङ्कात्रासौ सम्भ्रमः । इष्टार्थोपायानुसरणमाक्षेपः । तत्र अभूताहरणमार्गवोटकाबलाक्षेपाणी प्राधान्यम् । ( ४ ) अथ विमर्शसन्धिः आवश्यकता येनकेनचिद्धेतुना गर्भसन्धौ । प्रसिद्ध बीजावमर्शनं विमर्शसन्धिः । तस्य प्रकरीनियतात्यो रानुगुण्येन त्रयोदशाङ्गानि प्रयोक्तव्यानि । 10* * प्रतिपाद्य कथाङ्ग स्यात् पताकाव्यापिनी कथा (प्र. रु. ना. प्र) 1 तत्र-त 147 1 लिङ्गादभ्यूहनमनुमानम् —त • अपकारिजनाद्भयमुद्वेगः:-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy