________________
नाव्यप्रकरणम्
143
प्रथमाके यायत्रयावधिकथा 'निबद्धया। यामावधिकथा द्वितीयेऽ। अर्बयामावधिकथा तृतीया । केषाचित् वीथ्यानां प्रयोगः।
... अथ वीथी उदात्यकाद्यङ्गसहितत्वे सति भाणसदृशः प्रबन्धो वीथिः । वीथौ कैशिकीवृत्तिः। शृङ्गाररसस्सूचनीयः। उतावकादीन्यान्यपि प्रयोक्तव्यनि। एकोऽङ्कः। धूर्तविटो नायकः। मुलनिर्वहणसन्धिद्वयम् । करुणारसयुक्तो नाट्यप्रधानः प्रबन्धः। .
९. अथ अकः स्त्रीविलापवाग्युद्धबहुलप्रवन्धो वा 'अङ्क इत्यलक्षणम् । अके इतिवृत्तं प्ररूपातम् । करुणारसः प्रधानः । प्राकृतनरा नायकाः । स्त्रीवि लावायुद्ध
' बद्धध्या-म • यत्र भाणवदङ्गानां क्लप्तित्तिस्तु कैशिकी।
शृङ्गारः परिपूर्णत्वात् सूचनीयोऽतिभूयसा ।। उदात्यकादीन्यानि सा वीथी वीथिव मता ॥
प्रतापरुद्रीये-नाटकप्रकरणे-४९ ५१) . स्त्रीविलासवाग्युद्ध-त • यत्रेतिवृत्तं प्रख्याते प्रधाने करुणो रसः । स्त्रीणां विलासो वाग्युद्धं नेतारः प्राकृता नराः ।। भाणवत् सम्धिवृत्त्यादि स उत्सृष्टोऽङ्कसंशितः ॥ .
(प्रतापरुद्रीये नाटकप्रकरणे-५०.५१) • विलासवाग्युद्धम् -त