SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 142 अलकार राघवे प्रबन्धविशेशो व्यायोग इति व्यायोगलक्षणम् । व्यायोगे इतिवृत्तं प्रख्यातम् । उद्धतो नायकः। गर्भविमर्शसन्धिव्यतिरिक्तसन्धयः पयोक्तव्याः । हास्यशृङ्गारव्यतिरिक्तरसाः। एकवाः रच रित्रम् । एकोऽङ्कः .. ७... अथ समवकारः . विमर्शव्यतिरिक्तसन्धिसम्पन्नत्वे सत्यकत्रयान्वितः प्रबन्धः पृथक्फलोद्देशप्रवृत्तद्वादशनायकघटितः प्रबन्धो वा 'समवकार इति समवकारलक्षणम् । समवकारे देवासुरादयो द्वादश नायकाः। विमर्शव्यति रिक्तसन्धयः प्रयोज्याः। वीररसप्रधानः। नगरावरोधसमामवयादि. निमित्तविद्रवा वयाः। धर्मार्थकामानुगुण्येन शृङ्गाररीतयस्तिस्त्रः । त्रयोऽका । 1 यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः। गर्भावमझराहित्य डिमवत्सपोषणम् । एकवासरकार्य च स व्यायोगो महारण: । . (प्रतापरुद्रीये नाटकप्रकरणे-४४-४५) 'यथ'मुखं नाटकवत् सन्धयो मर्शवर्जिताः नेतारो द्वादश पृथक्फल। देवासुर दयः ।। वीरप्रधानाश्च रसास्त्रयोऽङ्कास्तेषु च क्रमात् । वस्तुस्वभावदेवादिकृताः स्युः कपटास्त्रयः। पुररोधरणाग्न्यादिनिमित्ता विद्रवारत्रयः । धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः ॥. प्रथमेऽङ्के निबद्धव्या कथायामत्रयावधिः।। यामावधिद्धितीयेऽके तृतीयेऽङ्केऽर्धयामिका ।। असौ समवकार: स्याद्वीथ्यकैः कैश्चिदन्वितः। (प्रतापदीये नाटकप्रकरणे-४६.४९)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy