SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नाट्यप्रकरणम् 141 प्रहसनं त्रिविधम् । शुद्धं वैकृतं सङ्कीर्णश्चेति । तत्र पाषण्डविप्रविटचेटादिसकुलं हास्यवचःप्रचुरं शुद्धम् । कामुकवचोवेषषण्डकञ्चुकितापससफुलं हासप्राय विकृतम् । वीथ्यङ्गत्सहीण सङ्कीर्णम्। त्रिविधेऽपि प्रहसने कल्पितमितिवृत्तम् । पाषण्डतापसादयो नायकाः। हास्यरसः प्रधानम् । मुखसन्धिनिर्वहणसन्धिद्वयम्। एकोऽः। भारतीवृत्तिभूयिष्ठता । ५. अथ डिमः अत्यन्तोद्धतषोडशनायकसम्पनो नाट्यप्रधानप्रबन्धो रौद्ररसप्रधानो नाट्यप्रधानप्रबन्धो वा डिम इति डिमलक्षणम् । डिमे इतिवृत्तं प्रख्यातम् । कैशिकीव्यतिरिक्तवृत्तयः। देवगन्धर्वयक्षराक्षसादयो नायकाः। गैद्ररसः प्रधानः। हास्यशृङ्गारयोरनुप्रवेशः । चत्वारोऽकाः। चत्वारो विमर्शसन्धि. व्यतिरिक्तसन्धयः। महेन्द्रजालसमाम सूर्यचन्द्रग्रहणादयो वर्णनीयाः। ६. अथ . व्यायोगः गर्भावमर्शव्यतिरिक्तसन्धिसम्पन्नः एकवासरमात्रचारित्रवर्णनात्मकः 1 यत्र वृत्तं प्रसिद्धं स्य वृत्तयः कौशिकी विना। . .. . . नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ।। भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः । .. हास्यशृङ्गाररहिता रसा रौद्रप्रधानकाः ॥ चत्वारोऽङ्का सन्धयश्च चत्वारो मर्शवर्जिताः। मायेन्द्रजालसंग्रामसूर्यचन्द्रग्रहादयः। शेषं नाटकवत्सर्व स डिमः परिकीत्त्यते ||...... (प्रतापरुद्रीये नाटकप्रकरणे ४२-४४) . ससूर्य-ज
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy