________________
नाव्यप्रकरणम्
139
सति पञ्चसन्धिसम्पन्नः प्रबन्धः उत्तरकथासूचकनान्दीसम्पन्नरूपकविशेषो वा 'नाटकमिति नाटकलक्षणम् । नाटके साझाः पञ्चसन्धयः । प्रख्यातमिति वृत्तम् । वीरशृङ्गारयोरन्यतरस्य प्राधान्यम्। अन्य रसानामङ्गत्वेन अनुप्रवेशः।
___२. प्रकरणम् साङ्गपश्वसन्धिसम्पनत्वे सत्युत्पायेतिकृतः प्रबन्धो धीरशान्तनायकयुक्तः प्रबन्धो केवलशृङ्गाररसाधान्येन प्रवृत्तो नाट्यप्रधानप्रबन्धो वा प्रकरणमिति प्रकरणलक्षणम्। प्रकरणे उत्पाद्यमिति वृत्तम् । धीरशान्तो नायकः । शृंगाररस एव प्रधानः। साङ्गाः पञ्चसन्धयः ।
३. अथ भाणः उत्पायेति वृत्तत्वे सति धूर्तविटचारित्रवर्णनात्मको नाट्यप्रधानः प्रबन्धः, सन्धिद्वयसम्पन्नत्वे सत्येकाको भारतीवृत्तिभूयिष्ठो नाट्यप्रधान
1 साङ्ग मुखपतिमुखगभमझेप संहृतैः ।
पूर्व प्रकृतिरन्येषामाधिकारिकवृत्तवत् ॥ वीरशक्षारयोरेकः प्रधानं यत्र वर्ण्यते । प्रख्यातनायकोपेत नाटकं तदुदाहृतम् ।।
(प्रतापरुद्रीचे नाटकप्रकरणे-३२-१३) । उत्पाद्यनेतिवृत्तेन धीरशान्तप्रधानकम् । शेषं नाटकतुल्या भवेत् प्रकरण हि तत् ।
(प्रतापस्वीये नार प्रकरणे-३५)