SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ नाव्यप्रकरणम् 139 सति पञ्चसन्धिसम्पन्नः प्रबन्धः उत्तरकथासूचकनान्दीसम्पन्नरूपकविशेषो वा 'नाटकमिति नाटकलक्षणम् । नाटके साझाः पञ्चसन्धयः । प्रख्यातमिति वृत्तम् । वीरशृङ्गारयोरन्यतरस्य प्राधान्यम्। अन्य रसानामङ्गत्वेन अनुप्रवेशः। ___२. प्रकरणम् साङ्गपश्वसन्धिसम्पनत्वे सत्युत्पायेतिकृतः प्रबन्धो धीरशान्तनायकयुक्तः प्रबन्धो केवलशृङ्गाररसाधान्येन प्रवृत्तो नाट्यप्रधानप्रबन्धो वा प्रकरणमिति प्रकरणलक्षणम्। प्रकरणे उत्पाद्यमिति वृत्तम् । धीरशान्तो नायकः । शृंगाररस एव प्रधानः। साङ्गाः पञ्चसन्धयः । ३. अथ भाणः उत्पायेति वृत्तत्वे सति धूर्तविटचारित्रवर्णनात्मको नाट्यप्रधानः प्रबन्धः, सन्धिद्वयसम्पन्नत्वे सत्येकाको भारतीवृत्तिभूयिष्ठो नाट्यप्रधान 1 साङ्ग मुखपतिमुखगभमझेप संहृतैः । पूर्व प्रकृतिरन्येषामाधिकारिकवृत्तवत् ॥ वीरशक्षारयोरेकः प्रधानं यत्र वर्ण्यते । प्रख्यातनायकोपेत नाटकं तदुदाहृतम् ।। (प्रतापरुद्रीचे नाटकप्रकरणे-३२-१३) । उत्पाद्यनेतिवृत्तेन धीरशान्तप्रधानकम् । शेषं नाटकतुल्या भवेत् प्रकरण हि तत् । (प्रतापस्वीये नार प्रकरणे-३५)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy