________________
134
অস্কায়
दिगन्तरथाधिरूढ विमतानुजवीजितचामर सौमित्रिविधृतधवलातपत्र सौमित्रिकरदत्त'ताम्बूलपत्र स्वर्णकिरीटशोभितमणिमण्डल कर्णलम्बितमकरकुण्डल अङ्गदशोभमानबाहाङ्कण सङ्गतलसमानमणिकङ्कणमाणिक्यखचितरुचिराङ्गुलीयक घृणिजालनिचितकौस्तुभरामणीयक हारमण्डितवक्षःकवाट सारमणिमेखलानन्दकटितट विलसितपीताम्बराक्रण कलरवनू पुराभरण कुबलयदलकोमलाकार रवमुखरवानरेन्द्रपरिवार वाराधिधीरधीराजित जितसकलाहितलक्षणधुरन्धर धरात्मजामनोभिराम रामचन्द्र चन्द्रोपमाकीर्तिजात जातवेदस्फुरत्प्रताप तापहरदयामयेक्षण विजयीभव विजयीभव 'विजयीभव ।
पण्डितपामरभक्तश्रोत्रयुगानन्दसन्दायि । यज्ञेन यज्वकविना विरचितमितिरामबिरुदगद्यमिदम् ।।
इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनयेन यज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिचे अलहारराघवे
काव्यप्रकरणं सम्पूर्णम् श्रीरामचन्द्रपरब्रह्मणे नमः
1 दत्त....जलपत्र-म . वारा विधीर-त . 'विजयीभव' इति पदं 'म' प्रतौ नारित