________________
132
अलङ्कारराघवे
नाराचनिनिधीनीचमारीचमाया'चपोद्दण्डदोर्दण्ड निर्धनपालाक्षकोदण्ड धीर।
धूतपाप पादचारपुण्यनीतदण्डकावन वीतरागलोकचित्तक्लप्तदीव्यदेहावन स्फीतयत्नसंविधीयमानसेवकानुधावन गौतमातिभीमशापदूररूपदारपावन धीर ॥
चण्डसगरगसङ्गतपङ्क्तिकन्दरगन्धकुञ्जरकुम्भमण्डलभङ्गसम्भ्रम सञ्चलन्म णिमण्डलाक्षत मण्डितायुध धीर॥
_ शृङ्गताल 'सत्यपरवक्तगतवृत्तचणवित्त कृत्तिधरशक्तिवहवृत्ररिपु नित्यनुतसुत्वकृतकृत्यफलदत्तकृतिसुत्वरितभक्तजनभक्तियुतमुक्तिकर धीर ॥
भृशखलसुररिपुहृदयोरुभल्लविशदमतिरुचिरसुगुणप्रफुल्लवशकृत कपिपटमहिताच्छभल्लदशमुखपुरञ्जयनिश्शकमल्ल धीर ॥
दम्भं वपुरिम्भ बम्भरडिम्भ परिभङ्ग लंभय शुम्भं परिरम्भ सन्मणिशुम्भं कुचकुम्भं जम्भयबन्धं कृतसन्धं संहर धीर ।
शङ्खताल: भामामाम मुक्त्वाभीमं प्राप्तं पादं दुष्प्रापं मे लिम्पन् विभवं कुर्वन् भूमौ विभ्रम धीर ॥ ओष्ठयम्।
चयोद्गण्ड-त ' 'धीर' इतिपदं 'म' प्राती नास्ति । मङ्गलाक्षत-त • मण्डलिता युध-म 'सत्यपरवक्त्रगत-त • वित्तपतिकृत्तिधर-त विकटमतिरुचिर-त