SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 132 अलङ्कारराघवे नाराचनिनिधीनीचमारीचमाया'चपोद्दण्डदोर्दण्ड निर्धनपालाक्षकोदण्ड धीर। धूतपाप पादचारपुण्यनीतदण्डकावन वीतरागलोकचित्तक्लप्तदीव्यदेहावन स्फीतयत्नसंविधीयमानसेवकानुधावन गौतमातिभीमशापदूररूपदारपावन धीर ॥ चण्डसगरगसङ्गतपङ्क्तिकन्दरगन्धकुञ्जरकुम्भमण्डलभङ्गसम्भ्रम सञ्चलन्म णिमण्डलाक्षत मण्डितायुध धीर॥ _ शृङ्गताल 'सत्यपरवक्तगतवृत्तचणवित्त कृत्तिधरशक्तिवहवृत्ररिपु नित्यनुतसुत्वकृतकृत्यफलदत्तकृतिसुत्वरितभक्तजनभक्तियुतमुक्तिकर धीर ॥ भृशखलसुररिपुहृदयोरुभल्लविशदमतिरुचिरसुगुणप्रफुल्लवशकृत कपिपटमहिताच्छभल्लदशमुखपुरञ्जयनिश्शकमल्ल धीर ॥ दम्भं वपुरिम्भ बम्भरडिम्भ परिभङ्ग लंभय शुम्भं परिरम्भ सन्मणिशुम्भं कुचकुम्भं जम्भयबन्धं कृतसन्धं संहर धीर । शङ्खताल: भामामाम मुक्त्वाभीमं प्राप्तं पादं दुष्प्रापं मे लिम्पन् विभवं कुर्वन् भूमौ विभ्रम धीर ॥ ओष्ठयम्। चयोद्गण्ड-त ' 'धीर' इतिपदं 'म' प्राती नास्ति । मङ्गलाक्षत-त • मण्डलिता युध-म 'सत्यपरवक्त्रगत-त • वित्तपतिकृत्तिधर-त विकटमतिरुचिर-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy