________________
क्षुद्र प्रबन्ध भेदनिरूपणम्
'जय जय सुरनरकिन्नरचारणप्रमुखमुखापण विततनिगम 'समुन्मादयसुगमगुणगण घनघनसार' विसरणनिरन्तरसुरभितदिगन्तरसदननिषीददमरवरविरचित विरतिविरहित रतिसुखसुरयुवतिविनुत महानु भाव वीर अणिमादिपरभूतिभरण प्रचण्ड मणिकुण्डलद्वन्द्वलसमानगण्ड फणिभोगसम बाहुघृतचापदण्ड 'रणितोग्रदश कण्ठतलगण्डुमण्ड "वीर प्रबलप्रथनप्रवण' प्रचुरप्रकटप्रथम क्षितिभृद्दिविषत्प्रवर क्षितिकृत्पलभू प्रथितप्रचयक्षयकृद्विशिखप्रकर धीर ॥
भेकतालम्
वियच्चररिपुबलहृद्बहिरुपगतपुरीतद्ग्रथितपदपतद्वनचरदिविषन्नतिमुदित
S*
धीर अयमपि भेकतालभेदः ।
असत्वर विद्युज्जित्वरखङ्गप्रस्तुतयुद्धप्रक्रमशुम्भद्विक्रमगर्जदुर्जय रक्षःकर्तन सिद्ध्यद्वर्तन धीर ॥ इदमपि भेकतालान्तरम् ।
वन्यशृङ्गाटकव्यारटत्तोटकत्रासकृत्ताटकानाटकोत्पाटकार्यापहृद्वा
टकालिप्तपुङ्खाशुगाटोपसद्वाटिकारन्धयागत्रसद्द्भा धिसन्तानसन्तानसङ्काश
131
घनतरमरुद्रथजयमिल निजशरइतिविदलद्रणमुखरणत् खरमुखर
1
समुदय सुगमत
' विसरणसिन्दुरसुरभित-त
धीरत
" मणिकुण्डलद्वन्द्वलसमानगण्ड - इति भागः 'त' प्रतौ न दृश्यते
● रमितो ...
. कण्ठ–म
० धीर - त
Y
8
प्रवणप्रचरप्रचलप्रकटत
क्षितिकृत्प्रभुक्वथितप्रच यक्षयकृत्-त