SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 130 अलकारराघवे विरुदावली।'। सप्तविंशतिसंख्याकपद्ययुक्ता त्वे सति धौरपदाकिनत्वे सति कोणे मुक्त] प्रबन्धस्ता रावली। साशीर्वादपद्यप्रारम्भत्वे सति गयानन्तरभाविदलचतुष्टयत्वे सति शास्त्र - सिद्धकविकस्मिततालान्यतरतालयुक्तत्वे सति धीरपदाकिनत्वे सति कोणे "मुक्तपदादानरम्यप्रबन्धविशेषो विरुदगद्यम् । एवं करियतादप्राधान्तराणामपि लक्षणमहनीयम् ॥ ___ एतेषु विरुदं गद्यमात्रस्योदाहरणं प्रदर्श्यते अस्माभि ग्रन्थविस्तरमीरुमिः ॥ यथा श्रीमन्कोसलभूमिपालतनयाग ब्धिशुभ्रद्युते निष्पन्दीकृतयोगिमानससरस्संसारहंसाकृते। अङ्कारोपितमैथिलीकुचपरीरम्भप्रगल्भाहते कारण्यादभिराम राम तव मे सिद्ध्यन्नु चेतोरथाः ॥१२९ ।। 1 वर्षाम.न.बिरुदवर्ण प्रचुरोज्वला । वाक्याडम्बरसंयुक्ता सा मता बिरुदावली ।। (प्रतापरुद्रीने काव्यप्रकरण क्षुद्रप्रबन्धनिरूपणसन्दर्भ) 'मातृकायां कोणे मुक्त इति पर्यन्त 'म' प्रती वर्जितचिह्नमस्ति 'त'प्रतो नास्ति। ' ताराणां संख्यया पर्युका तारावली मता। . (प्र. रु. का. प्र. क्षुद्रप्रबन्धनिरूपणावसरे) • धीरपदाङ्कितकणे-म मुक्तपदादौ नरस्य प्रबन्धविशेषो-त कविकल्पित-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy