SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 128 अलकारराघवे अथ क्षुद्रप्रवन्धा निरूप्यन्ते तत्र प्रथम निचजयतिपदमालिनीवृत्ताधष्टश्लो सहितसतालसाद्यन्न. प्रासकलि कोत्कोलिकासन्यमा विभक्तिकप्रबन्धस्वमुदाहरणत्वम् । वक्त्रं नाम अष्टाक्षरपादो मात्रावृत्तविशेषः । अपरवक्त्रमर्धसमवृत्तभेदः। उभयोलक्षणं तु वृत्तरत्नाकरे वक्त्रं नाद्यान्नसौ स्वातामब्र्योऽनुधुमि ख्यातम् ।। अयुजिननरला गुरु समे तदपरवक्त्रमिदं नजौ जरौ ॥ .. (प्रतापरुद्रीये स्नापणव्याख्यायुते काव्यप्रकरणन्याख्याने वर्ततेऽयं भ गः) निबद्ध-त 'येत केनापि तालेन गद्यपद्यसमन्वितम् । जयत्युपक्रम मालिन्यादिप्रासविचित्रितम् । तदुदाहरणं ताम विभक्त्यष्टकसंयुतम् ॥ तत्रादौ जहत्युपक्रम मालिन्यादिवृत्तरम्यं पचं निवण्यते । अनन्तरमपि च इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सतालानि प्रति. विभक्ति निबध्यन्ते। अनन्तरं विमक्त्याभासास्तदुदाहरणम् । संबोधनविभक्त्या यत् प्रचुरं पद्यपूर्वकम् । विभक्तपुनराकृष्टशब्दं स्याच्चक्रवालकम् ॥ भाधन्तपद्यसंयुक्ता संस्कृतप्राकृतारिमका । अष्टभिर्वा चतुर्मिर्वा वाक्यैः स्कन्धसमन्विता ॥ प्रतिस्कन्धं मित्रवाक्यरीतिर्देवनृपोचिता। सर्वतो देवशब्दादिरेषा भोगावली मता ॥
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy