________________
महाकाव्यप्रबन्धमेदनिरूपणम्
127
'असर्गबन्धमपि काव्यमिष्यते। असमवन्ध वंशस्थरामायणस्तोत्र. रत्नाकरादि। गद्यपद्यमयं चम्पूरित्यभिधीयते । यमस्मस्कृत 'चम्पूरत्नादि । गीतगोविन्दास्मस्कृत 'सङ्गीतरामाविकमपि चम्पूकाव्य भेद एव ।
- 'अथाख्यायिका। आख्यायिका नाम वक्त्रापरवक्त्रादियुक्ता स्वोच्छासा, कथा तु तद्विरहितेति अभिनवगुप्ताचार्या: 'पाहुः । वाचाफ्रकने पविशेषेण पतरनाकरादौ द्रष्टव्यो।
1 असर्गबन्धमपि यदुपकाव्यमुदीर्यते ॥ असर्गवन्धरूपं सूर्यशतकादि।
(प्रतापलीये-काव्यप्रकरणम्) • वंशस्थरामायणम् स्तोत्ररत्नाकरः-एतद्वयमपि भस्य अन्यतः कृतिरस्नमेव । 1. चम्पूरनं नामकं चम्पूकाव्यं, सङ्गीतराघवं नाम चम्पूकाव्यं च अस्य अन्धकारस्यैव
रुतिरिति प्रतिभाति । ॐ अथाख्यायिकाः-त * वक्त्रं चापरवक्त्रं च सोच्छासत्वं च भेदकम् । वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता ॥
___ (प्रतापरुद्रीये काव्यप्रकरणे महाकाव्यप्रकरणम्) तदुक्तमभिनवगुप्ताचार्यैःआख्यायिकोच्छासादिना वक्त्रापरवक्त्रादिना युक्ता। कथा तु तद्वि. रहिता-(प्रतापरुद्रीयस्य रत्नापणव्याख्यायां काव्यप्रकरणे-आल्यायिका. भेदनिरुपमावसरे दर्शितेयं कारिका।)