________________
124
अलङ्कारराघवे
यत्कशोदितधर्मवारिरसनिश्वासानिजाध्वश्रमं हित्वा स्वेदजजन्तुवत्वमवसस्तत्रत्यरोमोत्करे । एकेनैव तुपूर्व गर्वितममुं बाणेन यो वालिनम् रामं वेत्सि न तं दशास्य हनूमान् तस्याभवं किङ्करः ॥ १२८ ।।
भत्र रामं न वेस्सि ! वेत्स्येवेति काक्या ध्वन्यते।
चित्रं तु काव्यं बहुविध शब्दालारप्रकरणे प्रपञ्चयिष्यत इति नात्र तदादरः।
महाकाव्यप्रबन्धाः
अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते ।
तत्र
1 शब्दार्थचित्रं यत्पूर्व काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतः तत्र स्थितिः शब्दार्थचित्रयोः ॥ .
.. (काव्यप्रकाश:-६-उल्लास ४८ का) न तु शब्दचित्रे अर्थचित्रस्य अचित्रत्वम् अर्थचित्रे वा शब्दस्य ॥ तथा चोक्तम् 'रूपकादिलङ्कारः तस्यान्यैः बहुधोदितः । न कान्तमपि निभूषं विभाति वनिताऽऽननम् ।। रूपकादिमलङ्कारं बात्यमाचक्षतेऽपरे । सुपां तिडां च म्युत्पत्तिं वाचां वाञ्छन्त्यलकृतिम् । तदेतदाहुः सौशब्दध नार्थव्युत्पत्तिरीदृशी । शन्दाभिधेयालङ्कार भेदात् इष्टं द्वयं तु नः ॥ इति काव्यप्रका शः-६ उल्लासः ।।