________________
गुणीभूतव्यङ्ग्यकाव्यभेदनिरूपणम्
123
अब हरिहरनादयोऽपि न रामेण समाना इति व्यङ्ग्यमसुन्दरम् । यथा वासेत्वर्थमानीय गीरीन कपीशाः
निपातयामासुरपांनिधौ ते । चिरप्रतिष्ठां विदधे त्रिकूट
नोत्पाटयन्ति स्म विमीषणस्य ॥ १२६ ॥ 'अत्र तु नारायणाद्भयेनेति व्ययममुन्दरम् । यत्र काक्वा अर्थान्तरमाक्षिप्यते तदपि गुणीभूतव्यङ्ग्यमेव । यथा
मा दुस्सहां तव लिलायिषोस्समुद्रं पादाहतिं प्रबल वेत्तु गिरिमहेन्द्रः । नो वेद तां तु मुखसन्ततिसान्तवान्तरक्तोच [......तद्व......] पवनाशनेन्द्रः ॥ १२७॥
भत्र हे प्रबल हनुमन् न.पा महेन्द्रो गिरिमा वेतु, पवनाशनेन्द्रो नो वेद, वैदैवेति काश्वा व्यज्यते ।
यथा वा
1 अत्र न तु रावणात् भयेमेति-त ' हरिमहेन्द्रः-त 'मत्र अपेक्षितो भाग:त्रुटितः