________________
गुणीभूतव्यङ्ग्यकाव्यभेदनिरूपणम्
121
121
अस्फुटं यथाहेलाभिरक्षितमुनीश्वरसततन्तु
मारब्धमैथिलगृहोविसापापमङ्गम् । । जेतोरमातपरशोर्जमदानिएलो- विज्ञाय राममनिशं भजतालमत्ताः ॥ १२० ॥
अत्र रामस्य धिमणमाविषयं ज्यव्यं परम् अस्फुटं प्रतीयते । यथा वायो भूतनाथभवनं रसाचलेन्द्र
मुन्मूल्यदिग्विजयिनं रजनीचरेन्द्रम् । .. संहत्य सगरमुख गिरिशप्रतिष्ठा ... 'चक्रे स्थिरं रघुपतिः किमु वर्णये तम् ॥ १२१॥
अत्र रामो भवनोत्पाटयितारं रावणं संहृत्य कीर्त्यर्थमेव शिवप्रतिष्ठा सेतुबन्धे कृतवान् न तु ब्रह्महत्यानिवृत्यर्थमिति व्यङ्ग्यमम्फुटम् । सन्दिग्धं यथारामायण नियतमादरतश्शृणोति
रामस्य नाम गिरिधारयति प्रयत्नात् । रामं सदैव मनुते हृदि पुंबरेण्यं . ....
रामस्य संजपति सा धृतिमन्त्रराजम् ॥ १२२ ॥
1 चन्द्र-त