SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ गुणीभूतव्यङ्ग्यकाव्यभेदनिरूपणम् 121 121 अस्फुटं यथाहेलाभिरक्षितमुनीश्वरसततन्तु मारब्धमैथिलगृहोविसापापमङ्गम् । । जेतोरमातपरशोर्जमदानिएलो- विज्ञाय राममनिशं भजतालमत्ताः ॥ १२० ॥ अत्र रामस्य धिमणमाविषयं ज्यव्यं परम् अस्फुटं प्रतीयते । यथा वायो भूतनाथभवनं रसाचलेन्द्र मुन्मूल्यदिग्विजयिनं रजनीचरेन्द्रम् । .. संहत्य सगरमुख गिरिशप्रतिष्ठा ... 'चक्रे स्थिरं रघुपतिः किमु वर्णये तम् ॥ १२१॥ अत्र रामो भवनोत्पाटयितारं रावणं संहृत्य कीर्त्यर्थमेव शिवप्रतिष्ठा सेतुबन्धे कृतवान् न तु ब्रह्महत्यानिवृत्यर्थमिति व्यङ्ग्यमम्फुटम् । सन्दिग्धं यथारामायण नियतमादरतश्शृणोति रामस्य नाम गिरिधारयति प्रयत्नात् । रामं सदैव मनुते हृदि पुंबरेण्यं . .... रामस्य संजपति सा धृतिमन्त्रराजम् ॥ १२२ ॥ 1 चन्द्र-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy