________________
120
अत्र तव इतः परं लङ्काराज्यमस्थिरमिति व्यङ्ग्यमगूढम् ।
अत्र रसादे रसान्तरादिकमङ्गं भवति तदपरस्याङ्गं गुणीभूत
व्यङ्ग्यम् ।
यथा
अलका राघवे
मुञ्चन्तो विषयान्तराणि सतमःपुञ्जे निकुञ्जान्तरे
सिन्धूनां पुलिने घने क्षितिभृतां हृत्सुन्दरे कन्दरे । उन्मीलत्पुलका निमीलितदृशो श्रीरामभक्त्या न्विताः कालं साधु नयन्ति दुर्लभतमानन्देन धन्या जनाः ॥ ११८ ॥
अत्र शान्तग्सरूप शृङ्गाररसोऽङ्गतया प्रतीयते ।
वाच्यसिद्धयङ्गं यथा—
आभास शीतलत - मुनीनां व्यालम्विकोमलभुजगनिवासमेतः । रामातिशुभ्रयशसा सुरभीकुताशः
त्वं कल्पवृक्ष इव पूर्णदयाऽमृतायः ।। ११९ ॥
अत्र मुनिहृदयस्य आलवालसाम्यं व्यङ्ग्यं भुजसी गयशोदयाना शाखा लनापुष्पमकरन्दसाम्यं व्यङ्ग्यम् । तत्सर्वं त्वं कल्पवृक्षश्वेति वाच्याया उपमायास्सिद्धेम्जम् ।
(i) अपरस्य रसादे: वाच्यस्य वा वाक्यार्थी भूतस्य अङ्ग रसादि अनुरणनरूपं (काव्यप्रकाश ५ उल्लासः)
वा
(ii) अपरस्यानं यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव ॥ ( प्रतापरुद्वीये काव्यप्रकरणम् )