SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 120 अत्र तव इतः परं लङ्काराज्यमस्थिरमिति व्यङ्ग्यमगूढम् । अत्र रसादे रसान्तरादिकमङ्गं भवति तदपरस्याङ्गं गुणीभूत व्यङ्ग्यम् । यथा अलका राघवे मुञ्चन्तो विषयान्तराणि सतमःपुञ्जे निकुञ्जान्तरे सिन्धूनां पुलिने घने क्षितिभृतां हृत्सुन्दरे कन्दरे । उन्मीलत्पुलका निमीलितदृशो श्रीरामभक्त्या न्विताः कालं साधु नयन्ति दुर्लभतमानन्देन धन्या जनाः ॥ ११८ ॥ अत्र शान्तग्सरूप शृङ्गाररसोऽङ्गतया प्रतीयते । वाच्यसिद्धयङ्गं यथा— आभास शीतलत - मुनीनां व्यालम्विकोमलभुजगनिवासमेतः । रामातिशुभ्रयशसा सुरभीकुताशः त्वं कल्पवृक्ष इव पूर्णदयाऽमृतायः ।। ११९ ॥ अत्र मुनिहृदयस्य आलवालसाम्यं व्यङ्ग्यं भुजसी गयशोदयाना शाखा लनापुष्पमकरन्दसाम्यं व्यङ्ग्यम् । तत्सर्वं त्वं कल्पवृक्षश्वेति वाच्याया उपमायास्सिद्धेम्जम् । (i) अपरस्य रसादे: वाच्यस्य वा वाक्यार्थी भूतस्य अङ्ग रसादि अनुरणनरूपं (काव्यप्रकाश ५ उल्लासः) वा (ii) अपरस्यानं यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव ॥ ( प्रतापरुद्वीये काव्यप्रकरणम् )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy