________________
गुणीभूतव्यङ्ग्यकाव्यमेदनिरूपणम्
119
'इति द्रविडकामिनीकुचकलशवदगूढव्यङ्ग्यस्य अचमत्कारकारित्वात
मध्यमकाव्यता।
यथा
प्रायश्चित्तमिहाचर क्षितिसुताकामस्त्वमस्मिन् क्षणे सुग्रीवस्य विधायकस्य वितर त्वज्जीवनं दक्षिणाम्। लङ्कामप्यनुवादिनस्तव ननु भ्रातुर्द्विजेभ्यस्तनुप्राशं कीशसभाज्ञयाहमधुना छेत्स्यामि मूभा भरम् ॥ ११६ ॥
अत्र अनया रीत्या सगुणप्रायश्चित्तकरणे तव सीताहरणजन्यपापानिकृतिर्भविष्यतीति व्यङ्ग्यम् अगूढम् । यथा वा
छत्रं सन्त्यज पुण्डरीकधवलं किचामरे चामरे, त्वद्भ्राता रघुनन्दनेन विमुना मूर्धाभिषिक्तः कृतः । पापात्मन् समराङ्गणे निपतितश्शोवेवदीयाङ्गना 'भ्रश्यद्वाष्पजलोत्करेण भविता मूर्धाभिषिक्तो भवान् ॥ ११७॥
1 व्यङ्ग्यम् एवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ॥
___ (का. प्र.५उ. ४५) . कामिनीकुचकलशवत गूढमेव चमत्करोति । अगूढं तु स्फुटतया वाच्यायमान. मिति गुणीभूतमेव ॥
(का. प्र. ५ उल्लास-४५) संत्यपि-त • भ्रश्यद्तेष्टजलोत्करेण-त
कृतः-त