SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ गुणीभूतव्यङ्ग्यकाव्यमेदनिरूपणम् 119 'इति द्रविडकामिनीकुचकलशवदगूढव्यङ्ग्यस्य अचमत्कारकारित्वात मध्यमकाव्यता। यथा प्रायश्चित्तमिहाचर क्षितिसुताकामस्त्वमस्मिन् क्षणे सुग्रीवस्य विधायकस्य वितर त्वज्जीवनं दक्षिणाम्। लङ्कामप्यनुवादिनस्तव ननु भ्रातुर्द्विजेभ्यस्तनुप्राशं कीशसभाज्ञयाहमधुना छेत्स्यामि मूभा भरम् ॥ ११६ ॥ अत्र अनया रीत्या सगुणप्रायश्चित्तकरणे तव सीताहरणजन्यपापानिकृतिर्भविष्यतीति व्यङ्ग्यम् अगूढम् । यथा वा छत्रं सन्त्यज पुण्डरीकधवलं किचामरे चामरे, त्वद्भ्राता रघुनन्दनेन विमुना मूर्धाभिषिक्तः कृतः । पापात्मन् समराङ्गणे निपतितश्शोवेवदीयाङ्गना 'भ्रश्यद्वाष्पजलोत्करेण भविता मूर्धाभिषिक्तो भवान् ॥ ११७॥ 1 व्यङ्ग्यम् एवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ॥ ___ (का. प्र.५उ. ४५) . कामिनीकुचकलशवत गूढमेव चमत्करोति । अगूढं तु स्फुटतया वाच्यायमान. मिति गुणीभूतमेव ॥ (का. प्र. ५ उल्लास-४५) संत्यपि-त • भ्रश्यद्तेष्टजलोत्करेण-त कृतः-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy