SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 118 अलकारराघवे निजाश्रितानाममरदुमाय निवेदनीयो रघुनायकाय ॥११४ ॥ अत्र विभीषण इति शब्दशक्त्या रावणस्य अहं भयङ्कर इति वस्तु व्यज्यते। तेन रावणजयः ईषकर इत्यपि वस्तु व्यज्यते । उभयशक्तिमूलध्वनियथामहेश्वरोज्यं गुहसेव्यमानो धरात्मजासनिधिमोदमानः । विलम्बमानातिलसज्ज'टांशुः विभाति सानिध्यनिवासिगङ्गः ॥ ११५ ।। अत्र महेश्वरो गुहसेव्यमानो धरामजासमित्रिमोदमानः इति शब्दशक्ति. मूलता। विलम्बमानातिलपज्जांशुः साचिकनिकासिगङ्गः इति चार्थशक्तिमूलता। असंलक्ष्यक्रमव्यङ्ग्योदाहरणानि रसप्रकरणे स्फुटीभविष्यन्तीति ध्येयम् । -गुणीभूतव्यङ्गय मध्यमं काव्यम्गुणीभूतव्यङ्ग्यं मध्यमं काव्यम् अष्टविधम् । तदुक्तं काव्य-प्रकाशिकाकारैः अगूढमपरस्याङ्ग वाच्यसिद्धयङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ 2 .PHONESIANA ' जटाको त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy