________________
118
अलकारराघवे
निजाश्रितानाममरदुमाय
निवेदनीयो रघुनायकाय ॥११४ ॥ अत्र विभीषण इति शब्दशक्त्या रावणस्य अहं भयङ्कर इति वस्तु व्यज्यते। तेन रावणजयः ईषकर इत्यपि वस्तु व्यज्यते ।
उभयशक्तिमूलध्वनियथामहेश्वरोज्यं गुहसेव्यमानो
धरात्मजासनिधिमोदमानः । विलम्बमानातिलसज्ज'टांशुः
विभाति सानिध्यनिवासिगङ्गः ॥ ११५ ।। अत्र महेश्वरो गुहसेव्यमानो धरामजासमित्रिमोदमानः इति शब्दशक्ति. मूलता। विलम्बमानातिलपज्जांशुः साचिकनिकासिगङ्गः इति चार्थशक्तिमूलता।
असंलक्ष्यक्रमव्यङ्ग्योदाहरणानि रसप्रकरणे स्फुटीभविष्यन्तीति ध्येयम् ।
-गुणीभूतव्यङ्गय मध्यमं काव्यम्गुणीभूतव्यङ्ग्यं मध्यमं काव्यम् अष्टविधम् । तदुक्तं काव्य-प्रकाशिकाकारैः
अगूढमपरस्याङ्ग वाच्यसिद्धयङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥
2
.PHONESIANA
' जटाको त