________________
ध्वनिकाव्यभेदनिरूपणम्
117
निजासुहृदुष्कृतकर्मचोदितैः
___ पिनद्धदेहौ भुजगेन्द्र'साधकैः। उभौ नरेन्द्रौ स्मृतपन्नगान्तको
क्षणेन निर्मुक्तशुभौ बभूवतुः ॥ ११२ ॥ अत्र प्रकरणवशात् रामलक्ष्मणवाचकनरेन्द्रशब्देन व्यालपाहिप्रती. तेरुपमा व्यज्यते। तेन ताभ्यां स्वत एव यद्यपि नागपाशबन्धनं मोचयितु शक्यते तथापि लोकोपदेशार्थ गरुडस्मरणं कृतमिति वस्वन्तरं व्यज्यते । तेन च तयोरादिविष्णुरूपत्वं न्यज्यते । संलक्ष्यक्रमशब्दशक्तिमूलवस्तुध्वनिर्यथाकिन्नूपवासैः किमु तीर्थसेकैः
किं दानहोमैः किमशेषयोगैः। कृतं व्रतैः किं बहुना कदापि
स्मर्तव्य एवामरसार्वभौमः ॥ ॥ ११३ ॥ अत्रामरसार्वभौम इति शब्दशक्त्या प्रकरणबलात् रामचन्द्रप्रतीतिर्जायते । तेन सकलकर्मफलान्यपि कदाचिद्रामचन्द्रस्मरणेनैव सिद्धयन्तीति वस्तु व्यज्यते। तेन च सकलकर्मफलावाप्त्यनन्तरं मोक्षरूपफलमपि सिद्ध्यतीति वस्त्वन्तरं च व्यज्यते । यथा वाविभीषणो रावणसोदरोड
तेनावधूतश्शरणं प्रयातः।
1 सायकैः-त : कादाचित्करामचन्द्र