________________
ध्व निकाव्यमेदनिरूपणम्
115
अत्र राम त्वन्नामधेयानुषक्तरावणगृहारामं दृष्ट्वा सीता कथश्चन जीवतीति वस्तुना नेतः परं विलम्बः कर्तुमुचितः किन्त्वधुनैव रावणं प्रति दण्डयात्रा कर्तव्येति वस्तु व्यज्यते । यथा वा
रे रे प्रोदितचन्द्रमस्त्वधिकथं पाटल्यमालक्ष्यते, 'जाने प्रोद्धृतमंशु यत्र विधया रक्तं महीजातनौ । निष्पीतं भवताद्य तद्वपुरभूदापाण्डं कच्चित्कृशं, हा देवेन कथं त्वया कृतमिदं रक्ताशिनां चेष्टितम् ॥१०८॥
अत्र देवेन त्वया कथं राक्षसचेष्टितं कृतमित्यनेन वस्तुना देवताना कुले स्वमतीव निन्दितोऽभूरिति वस्तु न्यज्यते।
कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिर्यथा
रेरे पातक देवपुण्यमलिनः कायोऽधुना तावको, देहोऽस्माकमित्र प्रचण्डमहसाँ राशिः कथं जृम्भते । नो जाने समभूवमाशु चटुलश्रीरामचापाटवी हेलापूर्णितसेतुबन्धसलिलप्रोन्मज्जनादीदृशः ॥ १०९॥
अत्र रामसेतुधनुष्कोटीतीर्थ उन्मज्जनात् तेजोराशिरभूतं न जान इति वस्तुना किं रामस्य महिमा, किंवा तदीयपनुष्कोणम, माहोस्विचनिर्मित सेतुबन्धप्य, अथवा तत्तीर्थ येति संशयो व्यज्यते ।
'जाते प्रोच्यु तमंशु यत्र-त