SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 114 अलकारराघवे 1 . अत्र स्वभावोक्त्यलङ्क रेण रामो दुर्जय इति वस्तु व्यज्यते । यथा वास कल्पशाखीविकसत्प्रसूनमालाविलोलभ्रमराक्षनादैः । औदार्यविद्या समधीत्य रामादम्यस्यति स्मेव दिने दिनेऽपि ॥१०५॥ __ अत्र रामादौदार्यविद्यामधीत्य अभ्यस्यति रमेवेत्युप्रेक्षया रामस्य कल्पपादपादप्यधिकमौदार्य वस्तु व्यज्यते। कविप्रौढोक्तसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिर्यथाखरारिणा रोषविवर्णदृष्टिना, प्रयुक्तबाणेन मरुस्थलीकृते । महार्णवे स्नेहवशावशीकृते समस्तलोकास्सहसा वितत्रसुः ॥ १०६ ॥ अत्र रामबाणेन महार्णवे मरुस्थलीकृते इत्यतिशयोक्त्या सकल. लोकानां रामः सर्वभूतसंहारं करिष्यतीति प्रान्तिय॑ज्यते। कधिनिबद्धवक्तप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा'त्वन्नामधेयात् कलनाभिरामं दशाननाराममधिष्ठितासौ। विलोकयन्ती बहुमानदृष्टया कथश्चन प्राणिति राम सीता ॥ १०७ ।। वनामधेयाकलनाभिराम-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy