SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ध्वनिकाध्यमेदनिरूपणम् 113 तत्कीर्तिसिन्धुपरिममतया न सद्यो ब्रह्माण्डमाण्डमुदितद्रुत'भानमासीत् ॥ १०२ ॥ अत्र रामप्रतापामितप्तमपि ब्रह्माण्डभाडं रामकीर्तिसिन्धुममतथा सद्यो . द्रुतं नासीदिति वस्तुना रामकीर्तितापविभक्योरतस्यविभवत्वं वस्तु यज्यते। कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना अलङ्कारध्वनिर्यथा तूगीरकोटरक्लिादभिनिष्पतन्तः प्रोद्यन्मुखा झटिति विष्णुपदानुषताः। 'रामेषुकृष्णभुजगा, निजगाद भीमाः प्राणानिलान् पपुरलं पलभोजनानाम् ॥ १०३ ॥ अत्र रामेषुभुजगाः पलाशिना प्रामामिलान् परित्यनेन वस्तुना सपिपासातिशया इवेत्युत्प्रेक्षा व्यज्यते । कविप्रौढोक्तिसिद्धार्थशक्तिमूलालङ्कारेण वस्तुभ्यनिर्यथा रामोसाबवलम्ब्य भानुजकरं लकामिमामीक्षते सौमित्रिनिकषन् शरान् शरमुखरास्तेऽयमस्याग्रतः । भूयोऽयं प्रदहनिवास्ति हनुमान दृष्टयाग्रहात्रुष्टया लङ्कादुर्गरहस्यमेष लिखति क्षोणौ त्वदीयानुजः ॥ १०४ ॥ 1 भावमासीत्त रामेषुकृष्टभुजग.[--त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy