________________
112
अलकारराघवे
अलङ्कारेण वस्तुध्वनिर्यथा
. सहन्तरालेय 'णसं समाहिरं .., रहूत्तमं खण्डअ माणुमेसरम् ।
पुराणदेसेन भवाजुद्द ख खं
बहूअणा वं महंण में व मेणिरे ॥ छा : सभान्तरालेय धनुस्समाहितं
रघूत्तम खण्डयमानमैश्वरम् । पुराणद्वेषेण भवायुधभञ्जनं
बधूजना मन्मथमेव मेनिरे ॥ अत्र उत्प्रेक्षालङ्कारेण रामस्य मन्मथसमानसौन्दर्य वस्तु व्यज्यते । अलङ्कारेण अलङ्कारध्वनियथाआस्थान्यामालेख्य प्रमदा नयनरलोला मानैस्स्वैः । सिंहासने निषण्णं राघवमनिमेषमिव निरीक्षन्ते ॥ .
अत्र राममनिमेषं निरीक्ष्य इत्युत्प्रेक्षया चित्रवनस्साभिलाषा इवेत्युस्प्रेक्षा व्यज्यते । एते स्वतस्सिद्धार्थमितामूलवनयः ।। कविप्रौढोक्तिसिद्धार्थशनिमूली वस्तुवा वस्तुध्वनिर्यथा
ताम्रप्रतापदहनोबलकीलजालसंपर्कवापि निर्मलहेमरूपम् ।
हंस-त . मालैः स्वैः-त ३ रामप्रताप-त