SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 112 अलकारराघवे अलङ्कारेण वस्तुध्वनिर्यथा . सहन्तरालेय 'णसं समाहिरं .., रहूत्तमं खण्डअ माणुमेसरम् । पुराणदेसेन भवाजुद्द ख खं बहूअणा वं महंण में व मेणिरे ॥ छा : सभान्तरालेय धनुस्समाहितं रघूत्तम खण्डयमानमैश्वरम् । पुराणद्वेषेण भवायुधभञ्जनं बधूजना मन्मथमेव मेनिरे ॥ अत्र उत्प्रेक्षालङ्कारेण रामस्य मन्मथसमानसौन्दर्य वस्तु व्यज्यते । अलङ्कारेण अलङ्कारध्वनियथाआस्थान्यामालेख्य प्रमदा नयनरलोला मानैस्स्वैः । सिंहासने निषण्णं राघवमनिमेषमिव निरीक्षन्ते ॥ . अत्र राममनिमेषं निरीक्ष्य इत्युत्प्रेक्षया चित्रवनस्साभिलाषा इवेत्युस्प्रेक्षा व्यज्यते । एते स्वतस्सिद्धार्थमितामूलवनयः ।। कविप्रौढोक्तिसिद्धार्थशनिमूली वस्तुवा वस्तुध्वनिर्यथा ताम्रप्रतापदहनोबलकीलजालसंपर्कवापि निर्मलहेमरूपम् । हंस-त . मालैः स्वैः-त ३ रामप्रताप-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy