________________
ध्वनिकाव्यभेदनिरूपणम्
श्रुत्वाङ्गदं पलभुजां पुरि कामिनीभिः निर्वापितोऽजनि महानसजातवेदाः ॥
अत्र आगतमङ्गदं श्रुत्वा लङ्कायाम् अङ्गनाभिः पाकगृहेष्यमिः निर्भपित इति वस्तुना अयमपि 'लङ्कान्धक्ष्यतीति शङ्काक्रम हाकुलस्त्रिय इति वस्तु
व्यज्यते ।
यथा वा
'कोदण्डपाणिमटवीसरणावटन्तं
रामं श्रियानुजयुतं परिमुक्तकाया: । आलोक्य विस्मय विशालविलोचनोऽद्यदानन्दवाष्प निवहान्मुमुचुर्मुनीन्द्राः ॥'
अनेन रामचन्द्रस्य स्वध्येमचि' दानन्दरूप परब्रह्मरूपवस्तु व्यज्यते ।
वस्तुना अलङ्कारध्वनिर्यथा -
गतवति रघुनाथे दण्डकारण्यमार्ग
नवसमुदितपुष्पा वृक्षवल्ल्यो बभूवुः । ननृतुरपि नितान्शेत्कण्ठिता नीलकण्ठा मुदिह कुमुदिनीनां कापि जज्ञे दिनेऽपि ॥
111
मत्र वृक्षवल्लीनां पुष्पितत्वरूपवस्तुना रामे वसन्तभ्रान्तिर्नीलकण्ठान
नर्तनरूपवस्तुना रामे चन्द्रभ्रान्तिश्च ध्वन्यते ।
1 गृहान् धयतीति त
" परिमुतयोगा: :-त
• चिदानन्दपरब्रह्मत्वरूपं वस्तुत