SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ध्वनिकाव्यभेदनिरूपणम् श्रुत्वाङ्गदं पलभुजां पुरि कामिनीभिः निर्वापितोऽजनि महानसजातवेदाः ॥ अत्र आगतमङ्गदं श्रुत्वा लङ्कायाम् अङ्गनाभिः पाकगृहेष्यमिः निर्भपित इति वस्तुना अयमपि 'लङ्कान्धक्ष्यतीति शङ्काक्रम हाकुलस्त्रिय इति वस्तु व्यज्यते । यथा वा 'कोदण्डपाणिमटवीसरणावटन्तं रामं श्रियानुजयुतं परिमुक्तकाया: । आलोक्य विस्मय विशालविलोचनोऽद्यदानन्दवाष्प निवहान्मुमुचुर्मुनीन्द्राः ॥' अनेन रामचन्द्रस्य स्वध्येमचि' दानन्दरूप परब्रह्मरूपवस्तु व्यज्यते । वस्तुना अलङ्कारध्वनिर्यथा - गतवति रघुनाथे दण्डकारण्यमार्ग नवसमुदितपुष्पा वृक्षवल्ल्यो बभूवुः । ननृतुरपि नितान्शेत्कण्ठिता नीलकण्ठा मुदिह कुमुदिनीनां कापि जज्ञे दिनेऽपि ॥ 111 मत्र वृक्षवल्लीनां पुष्पितत्वरूपवस्तुना रामे वसन्तभ्रान्तिर्नीलकण्ठान नर्तनरूपवस्तुना रामे चन्द्रभ्रान्तिश्च ध्वन्यते । 1 गृहान् धयतीति त " परिमुतयोगा: :-त • चिदानन्दपरब्रह्मत्वरूपं वस्तुत
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy