SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ध्वनिकाच्यभेदनिरूपणम् 'तिष्ठन्त्येकपदेव रावण तब प्राणप्रतिष्ठागतिः । भ्रातर्यद्य विभीषणे धुरमिमां राज्यस्य दत्वा पुनः कैकस्याः प्रविगाह्य गर्भमुदय त्वं रामनामाङ्कितः ॥ अत्र राघवः खल्बमोषनिरङ्कुशप्रतापशाली, तस्य सम्बन्धिन्यः पृतना इत्यथोन्तरसङ्क्रमितवाच्यता रामसेना दुर्जया इति ध्वनिः । वाक्यगतार्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिर्यथा— विश्रुतावेव भवता रामो लमक्ष्ण इत्युभौ । आज्ञया हन्त यो रागां जिज्ञासुस्ते स्थितिस्थलम् । अत्र रामलक्ष्मणावुभौ स्वया विश्रुतावित्यनेन रामलक्ष्मणौ सकाला रिनिषूदनौ महाप्रतापशालिनावित्यर्थान्तरसङ्क्रमितवाच्यता । इतःपरं तवावस्थानस्थलमपि दुर्लभमिति ध्वनिः वाक्यगतः ।। प्रबन्धगतासंलक्ष्यक्रमव्यभ्यो रसादि ध्वनिः वाक्यगता संलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः पदगतासंलक्ष्यक्रमैत्र्यङ्ग्यो रसादिध्वनिः पदैकदेश गतासंलक्ष्यक्रमव्यङ्यो रसादिध्वनिः रचनागतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः वर्णगतासंलक्ष्य क्रमव्यड्यो रसादिध्वनिः वाक्यगतोभयशकिलो ध्वनिः 109 ( प्रतापरुद्रीये काव्यप्रकरणे ध्वनिविशेषप्रकरणम् ) ' तिष्ठत्येक — त १ तथाबत ॥ ४५ ॥ ॥ ४६ ॥ 1180 11 1186 11 ॥ ४९ ॥ ॥ ५० ॥ ॥ ५१ ॥
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy