________________
ध्वनिकाच्यभेदनिरूपणम्
'तिष्ठन्त्येकपदेव रावण तब प्राणप्रतिष्ठागतिः । भ्रातर्यद्य विभीषणे धुरमिमां राज्यस्य दत्वा पुनः कैकस्याः प्रविगाह्य गर्भमुदय त्वं रामनामाङ्कितः ॥
अत्र राघवः खल्बमोषनिरङ्कुशप्रतापशाली, तस्य सम्बन्धिन्यः पृतना इत्यथोन्तरसङ्क्रमितवाच्यता रामसेना दुर्जया इति ध्वनिः ।
वाक्यगतार्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिर्यथा—
विश्रुतावेव भवता रामो लमक्ष्ण इत्युभौ । आज्ञया हन्त यो रागां जिज्ञासुस्ते स्थितिस्थलम् ।
अत्र रामलक्ष्मणावुभौ स्वया विश्रुतावित्यनेन रामलक्ष्मणौ सकाला रिनिषूदनौ महाप्रतापशालिनावित्यर्थान्तरसङ्क्रमितवाच्यता । इतःपरं तवावस्थानस्थलमपि दुर्लभमिति ध्वनिः वाक्यगतः ।।
प्रबन्धगतासंलक्ष्यक्रमव्यभ्यो रसादि ध्वनिः वाक्यगता संलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः पदगतासंलक्ष्यक्रमैत्र्यङ्ग्यो रसादिध्वनिः पदैकदेश गतासंलक्ष्यक्रमव्यङ्यो रसादिध्वनिः रचनागतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः वर्णगतासंलक्ष्य क्रमव्यड्यो रसादिध्वनिः वाक्यगतोभयशकिलो ध्वनिः
109
( प्रतापरुद्रीये काव्यप्रकरणे ध्वनिविशेषप्रकरणम् )
' तिष्ठत्येक — त
१ तथाबत
॥ ४५ ॥
॥ ४६ ॥
1180 11
1186 11
॥ ४९ ॥
॥ ५० ॥
॥ ५१ ॥