________________
108
अलङ्कारराघवे
पदगतकविप्रौढोक्तिसिद्धार्थशक्निमूलो वस्तुना अलङ्कारध्वनिः ॥२२॥ पदगत कविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण अलङ्कारध्वनिः ॥२३ ॥ पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमलोऽलकारेण वस्तुध्वनिः ॥२४ ।। वाक्यगतकविप्रोढौक्तिसिद्धार्थशक्तिमूलो वस्तुना बस्तुध्वनिः ॥२५ । वाक्यगतकविप्रो ढोक्तिसिद्धार्थशक्तिमूलो वस्तुना अलङ्कारध्वनिः ॥ २६ ॥ वाक्तगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्क रेण अलबारध्वनिः ॥ २७ ॥ वाक्यगतकविप्रो होक्तिसिद्धार्थशक्तिमूलोऽलकारेण वस्तुध्वनिः ॥२८ ।। प्रबन्धगतकविश्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥२९॥ प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना अलङ्कारध्वनिः ॥ ३० ॥ प्रबन्धगतकविप्रोढोक्तिसिद्धार्थशक्तिमूलो अलङ्कारेण मलकार ध्वनिः ।। ३१ ॥ प्रबन्धगतकविप्रौढौक्तिसिद्धार्थशक्तिमूलो अलङ्कारेण वस्तुध्वनिः ।। ३२ ॥ पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ ३३ ।। पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना अलङ्कारध्वनिः ॥ ३४ ।। पदगतकविनिवन्धोक्तिसिद्धार्शक्तिमूलोऽलङ्कारेण अलङ्कारध्वनिः ।। ३५ ।। पदगतकविनिवद्धोक्तिसिद्धार्थशक्तिमूलो अलकारेण वस्तुध्वनिः ॥ ३६ ॥ वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ ३७ ।। वाक्यगतकविनिवद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ ३८ ॥ वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो अलकारेण अलङ्कारध्वनिः।। ३९ ॥ वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो अलङ्कारेण वस्तुध्वनिः ॥ ४० ।। प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ ४१ ।। प्रबन्धगतक, वनिबन्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कार ध्वनिः ॥ ४२ ॥ प्रबन्धगतकविनिवद्धोक्तिसिद्धार्थशक्तिमूलो अलङ्कारेण मलङ्कारध्वनिः।। ४३ ।। प्रबन्धगतकविनिबन्धोक्तिसिद्धार्थशक्तिमूलो अलङ्क रेण वस्तुध्वनिः ॥ ४४ ।।