________________
ध्वनिकाध्यमेदनिरूपणम्
107
'राघव्यः पृतना निरुद्धय परितो लङ्कापुर सङ्कुल,
पदगतार्थान्तरसमिताविवक्षितवाच्यध्वनिः ॥१॥ वाक्यगतार्थान्तरसंक्रमिताविवक्षितवाच्यम्वनिः ॥२॥ पदगतात्यन्ततिरसावाविवक्षितवाच्यध्वनिः ॥३. बाक्यगतात्वन्तविरसात नविवक्षितबाच्यध्वनिः ॥ पदगतशनशक्तिमानिः ॥५॥ पदगतशब्दशत्तिमूलसंपवक्रमामारणानिः ॥६॥ वाक्यमतशब्दशक्तिमूलसंसक्रमवस्तुवनिः ॥ ७ ॥ बाक्यगतशनशक्तिमूलसंलक्ष्यक्रमामहारध्वनिः ॥ ८॥ पदगतस्वतःसिद्धार्थशक्तिमूलो वस्तुना बस्तुभ्यनिः पदगतस्पतःसिद्धाशक्तिमूको बस्तुनाकाहारध्वनिः पदगतस्वतःसिद्धार्थशक्तिमूलोऽकारेण मलबारध्वनिः ॥ ११ ॥ पदगतस्वतः सिद्धार्थशक्तिमूनोऽलयारेण वस्तुध्वनिः ॥ १२ ॥ वाक्यगतस्वतःसिद्धार्षक्तिमूलो वस्तुना वन्तुध्वनिः ॥१३॥ वाक्यगतस्वतःसिद्धार्थशक्तिमले वस्तुना मलबारध्वनिः ॥ १४ ॥ वाक्यगतस्वतः सिद्धार्थशक्तिमूलोऽहारेणालबारध्वनिः ॥१५॥ बाक्यगतस्वत सिद्धार्थक्तिमूलोऽनहारेण वस्तुध्वनिः ॥ १६ ॥ प्रबन्धगतस्वतः सिद्धार्थचरितमूलो वस्तुना वस्तुध्वनिः ॥१७॥ प्रबन्धगतस्वतः सिद्धार्थशक्तिमलो बस्तुनामहारध्वनिः ॥१८॥ प्रबन्धगतस्वतः सिद्धार्थशक्तिमलोऽम्हारेण मलद्वारध्वनि॥ १९ ॥ प्रबन्धगतस्वतःसिद्धार्थशक्तिमलोडलकारेण वस्तुध्वनिः ॥२०॥ पदगतकरित्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना बस्तुध्वनिः ॥ २१॥