SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 106 अलहूकार राघवे शुद्धा 'एकपञ्चाशद्भेदाः । शुद्धानामेकैकस्य रविवक्षित वाच्यभेदैस्तह प्रत्येकमेकैकेन सम्बन्धेन प्रथमभेदस्य एकपञ्चाशद्भेदाः । द्वितीयस्य पञ्चाशद्भेदाः एवमुत्तरोत्तरस्यैकैकमेदपरित्यागे षत्रिंशत्युत्तरशतत्रयाधिकसहस्रसंख्याका मिश्रा भेदाः ॥ नन्वेवं लक्षणामूलध्वनेरभिधामृतध्वनिसम्बन्धे यथेको मिश्रो भेदः तथा अभिधामूलध्वनेरपि लक्षणामूलध्वनिसम्बन्धे भेदान्तरं सम्भवति । एवमेकपञ्चाशद्भेदानां सम्बन्धे प्रतियोभ्यनुयोगिभावव्यत्यासे क्रियमाणे सत्येकोत्तरशतषट्काधिकसहस्रद्वय मिश्रभेदसम्भवात् प्रागुक्तसंख्या निर्देशो न युक्त इति चेत्सत्यम् । तथापि तस्यामुना सह सम्बन्धः अमुष्य वा तेनेति सम्बन्धिप्रतिसम्बन्धिनोरुच्चारणव्यत्यासमात्र एव पर्यवसानान्न चमत्कारविशेषावहध्वनिभेद एव उत्तमकाव्यमित्युक्त संख्या निर्देशो युक्त एव तेषामपि मिश्रभेदानां सन्देहास्पदत्वेन अनुप्रासानुग्राहकभावेन एकव्यख का नुप्रवेशेन च त्रिरूपेण सङ्करेण एकरूपया संसृष्ट्या च 'पुनः चतुर्धा योजने चतुरुत्तरत्रयाधिक पञ्चसहस्राणि भेदास्सम्भवन्ति । संसृष्टिसङ्करयोस्स्वरूपं तु मलङ्करप्रकरणान्ते स्फुटीभविष्यति । अलं विस्तरेण । तत्रत्याना नामधेयभेदविषयस्तु विद्यानाथादिभिरुपपादितो द्रष्टव्यः । तेस्माभिः कियन्तो भेदा उदाहि. 1 तत्र पद्गतार्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिर्यथा— यन्ते 1 मेदाः तदेकपञ्चाशत् ( काव्यप्रकाश ४ उ - ४३ का) * पुनरपि च चतुर्धा - त 3 शुद्धाश्चन्द्रशेरा मिश्रा ऋतु नेत्रानलेन्दवः संसृष्टिसंकरा यत्तत्वखामिराभिधाः | तत्र शुद्धानामेकपञ्चाशद्भेदानां नामधेयानि कथ्यन्ते ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy