SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ध्वनिकाव्यभेदनिरूपणम 105 'द्विविधः। द्विविधोऽपि पदगतो वाक्यगतश्चेति द्विविधः। अर्थशक्तिमूलस्सलक्ष्यक्रमव्यङ्ग्योऽपि अर्थस्य स्वतस्सिद्धत्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धवक्तृप्रौढोक्तिसिद्धत्वेन च त्रिविधः। ननु कविप्रौढोक्तिमन्तरेण स्वतसिद्धकविनिबद्धवक्तृप्रौढोक्तिसिद्धयोरकिञ्चित्करत्वात् । सर्वत्र कविप्रौढोक्ति सिद्धमेवेति न चैविध्यमेवेति चेत्सत्यम् । तथापि स्वस्सिद्धकविनिबद्धवक्तृप्रौढोक्तिसिद्धयोन कविप्रौढोक्तिसिद्धत्वम् अर्थस्य पुरतः स्फुरस्वात् । किन्तु स्वतसिद्धत्वकविनिषदातृप्रौढोक्तिसिद्धत्वमेवेति व्यैविध्यं युक्तम् । त्रिविघोऽपि वस्खलापतका द्वैविध्ये पड्विधः । षड्विधोऽपि व्यङ्ग्यव्यसकतथा जैविध्ये वादविषः। द्वादशविधोऽपि प्रबन्धवाक्यपदगतत्वेन त्रैविध्ये पत्रिंशत्प्रकारोऽर्थशक्तिमलसम्पद्यते । स एव अनुरणनध्वनिरिति व्यपदिश्यते। उभयशक्तिमूलस्तु वाक्यगतत्वेन एकविध एव । असंलक्ष्यक्रममयो रसादिध्वनिः । स च प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षड्विधः। एवं विवक्षितान्यपरवाच्यध्वने 1 अलङ्कारोऽथ वस्त्वेव शब्दाचत्रावभासते। .. प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा । (काव्यप्रकाशः-४उ-३८ का) ' सिद्धत्वमेवेति ।-त ' अर्थशक्त्युद्भवोऽप्यर्थः व्यजकः सम्भवी स्वतः। प्रौढोक्तिमात्रात् सिद्धो वा कवेः तेनोम्भितस्य का वस्तु वालकृतिर्वेति पक्मेदोऽसौ मनक्ति यत् । वस्त्वलकारमय वा तेनासौ द्वादशात्मकः ।। (काव्यप्रकाश:-४ उल्लास:-३९-४१ का) • (i) रसभावतदाभासतत्प्रशान्त्यादिरक्रमः । ध्वनेरास्माङ्गिभावेन भासमानो व्यवस्थितः ।। . . (ध्वन्यालोकः-२ उ ३-का) (ii) रसादीन मनन्तत्वात भेद एको हि गण्यते ।। (काव्यप्रकाशः-४ उ४२ का)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy