SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 104 अथ ध्वनिविशेषा निरूप्यते । तत्र द्विविधो ध्वनिः । लक्षणामूलोऽभिधामूलश्चेति । तत्रायो द्विविधः । 'अर्थान्तरसङ्क्रमिताविवक्षितवाच्योऽत्यन्त तिरकृता विवक्षितवाच्यश्चेति । तत्राह लक्षणा मूलः प्रथमः । द्वितीयस्तु जहल्लक्षणामूलः । वाच्यस्यात्यन्ततिरस्कृतत्वात् । aare: पदगतो वाक्यगतश्चति द्विविधः । द्वितीयोऽप्येवं पद्मवाक्यगतत्वेन द्विविधः । 'अभिधामूलोविवक्षितान्यपरवाच्य इत्युच्यते । सोऽपि द्विविधः । लक्ष्यक्रमव्यङ्ग्यो, असल्लक्ष्यक्रमव्यङ्ग्यश्चेति । तत्र संलक्ष्यः सम्यगालक्ष्य स्फुटसंवेद्यः क्रमो व्ययव्यञ्जकयोर्यत्र व्ययो स संलक्ष्यक्रमव्यङ्ग्यः । यत्र व्यञ्जकस्य विभावादेर्व्ययस्य रसादेर्विद्यमानोऽपि क्रमो न संलक्ष्यते सोऽसंलक्ष्य क्रमव्यङ्ग्यः । तत्राद्य शब्दश किमूलोऽर्थशक्तिमूल उभयशक्ति मुश्चेति त्रिविधः । तत्र शब्दशक्तिमूलोऽपि वस्तुध्वनिरलङ्कारध्वनिश्चेति 1 2 8 (i) अर्थान्तरं सङ्क्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवाच्यस्य ध्वनेर्वास्य द्विधा मतम् ॥ अलङ्कारराघवे (ध्वन्यालोकः २उ-१) (ii) ध्वनिरविवक्षितवाच्यो भवति द्वेधाऽत्रं लक्षणामूलः । ( एकावली - ३ उन्मेष : १. श्लो. ) (i) अभिधामूलोऽपि तथा विवक्षितान्यपरवाच्य इत्युक्तः (एकावली - ३ उन्मेषः - १५ श्लो) (ii) असंलक्ष्यमोद्योतः क्रमेण द्योतितः परः । विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ ( ध्वन्यालोकः - २ उद्योतः - २ श्लो) अनुस्वानाभसंलक्ष्यक्रमव्ययस्थितिस्तु यः । शब्दार्थो क्यु त्रिगस कथितो ध्वनि ।। (काव्यप्रकाश - ४३ ३७ का)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy