SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ काव्यनिरूपणम् 103 फालाक्षाभ्यधिकाक्षितीक्ष्णपतनस्साक्षाज्जगद्रक्षकः, संक्षोभं 'मनसः क्षिणोतु भवतां रामक्षुरप्रोत्करः॥ अर्थचित्रं यथा पक्षयः पन्नगानामरिरिव विलसच्छल्यनिर्यात काल्या साक्षाद्भावीव वहिर्मरुदिव तरसा गौरवेणेव मेरुः । . आकृत्येवोपनागरशमन इव महामीतिदानेन रेजे सोऽव्यादव्याजमस्मानमरमय इव प्रोज्वलो रामबाणः ॥ उभयचित्रं यथा डोलाडोलायमाना समजनि पृथिवी निश्चचालातिवेलं क्षोभं क्षोभं पयोधिर्वपुरतिपरुषं मास्ता भीमवेगा। भासा भासाविनेदुर्दिवि भयमिलितौ वीक्ष्य यं सैष मोदं दद्यादद्याधिक नो दशवदनवधप्रेरितो रामबाणः॥ अत्र छेकानुप्रासश्शब्दचित्रम् । शन्नचित्रातराण्यस्म्ज्जेष्ठपुत्र वेङ्कटेश्वरकविकृतचित्रबन्धरामयणस्थानि शब्दालबारप्रकरणे स्फुटीभविष्यन्ति । 1 मनसीक्षणं तु भवतां-त 'कान्या-त ३ नैष-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy