________________
102
अत्र आस्थानभित्तिचित्रवधूनामपि वपुषि पुलका कुरपालिरित्यनेन रामचन्द्रस्य लोकोत्तर सौन्दर्यशालित्वं ध्वन्यते ।
गुणिभूतव्यग्यं यथा
मातः कुलं सुबहु हेम च मान एव मानो स वः पुरुषमा निजनस्य लोके ।
रक्षोवराककृत मी दृशमानमङ्ग नो विस्मरेति वद राघवमाञ्जनेय ॥
अत्र मानभङ्गविस्मरणे कुलान्यादिसङ्ग इति व्यङ्ग्यम् । ईदृशमानम न विस्मरेति "वावादविशिष्टमिति गुणीभूतम्बभ्यता ।
चित्रमपि त्रिविधम् । शब्दचित्रम् अर्थचित्रमुभय चिंत्र चेति । तत्र शब्दचित्र यथा
'उद्दण्डो दण्डकान्तर्गतमुनिदि विषन्मण्डलालम्बदण्डो, दैत्यानां कालदण्डाकु तिर खिलजगन्मन्दिराधारदण्डः । शिक्षादण्डः खलानां 'रवितनयमहागण्डदण्डप्रचण्डो दोर्दण्डे शोभितस्त्वाममररिपुरिपोः पातु कोदण्डदण्डः ।
यथा वा
अलकार राघवे
-
'दुश्शिक्षक्षणदाचरक्षतज विक्षोदोग्रसंवीक्षण: गणपक्षशिक्षकजा कौक्षेयकादिक्षमः ।
1 रचित - त