SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ काव्यनिरूपणम् आदिशब्देन चूनपाकादयो गृह्यन्ते । यथा अत्र ईषद् गूढतमरसश्चूतपाकः । सीते दशां मदीयां पृच्छसि चेद्वक्तुमपि न त्वां राक्षसेन नीतामनुयातं किन्तु मन्मनः पृच्छ ॥ अथ काव्यविशेषा निरूप्यन्ते । व्यपदिश्यते । व्यङ्ग्यप्राधान्ये उत्तमं काव्यम् । तदेव ध्वनिरिति मित्युक्तम् । 1 'व्यङ्ग्यस्याप्राधान्ये मध्यमं काव्यम् । तदेव गुणीभूतव्यङ्ग्य तदेव चित्रमिति व्यङ्ग्यस्यास्फुटत्वे अधमं काव्यम् । गीयते । उत्तमं काव्यं यथा 101 वामाङ्कशोभिनिमिजाकुचदत्तपाणौ सिंहासनाग्रमधितिष्ठति रामचन्द्रे । आस्थानभित्तिपरिनिर्मितपुत्रिकाणा शक्तोऽस्मि । #मङ्गेऽपि सान्द्रपुलकाकुरपालिरासीत् ॥ व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् । व्यङ्ग्यस्य प्राधान्यं उत्तमं काव्यं ध्वनिरिति व्यपदिष्यते । अप्राधान्ये मध्यमं गुणिभूत व्यङ्ग्यमिति गीयते । व्यङ्ग्यस्य अस्फुटत्वे अधमं काव्यं, चित्रमिति गीयते । (प्र. रु. का. प्र. काव्य विशेषाः) * अप्राधान्ये मध्यमं, गुणीभूतव्यङ्ग्यमिति गीयते • मङ्केऽपि—त ( प्रतापरुदीये काव्यप्रकरणम् )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy