________________
काव्यनिरूपणम्
आदिशब्देन चूनपाकादयो गृह्यन्ते ।
यथा
अत्र ईषद् गूढतमरसश्चूतपाकः । सीते दशां मदीयां पृच्छसि चेद्वक्तुमपि न त्वां राक्षसेन नीतामनुयातं किन्तु मन्मनः पृच्छ ॥ अथ काव्यविशेषा निरूप्यन्ते ।
व्यपदिश्यते ।
व्यङ्ग्यप्राधान्ये उत्तमं काव्यम् । तदेव ध्वनिरिति
मित्युक्तम् ।
1
'व्यङ्ग्यस्याप्राधान्ये मध्यमं काव्यम् । तदेव गुणीभूतव्यङ्ग्य
तदेव चित्रमिति
व्यङ्ग्यस्यास्फुटत्वे अधमं काव्यम् ।
गीयते । उत्तमं काव्यं यथा
101
वामाङ्कशोभिनिमिजाकुचदत्तपाणौ सिंहासनाग्रमधितिष्ठति रामचन्द्रे ।
आस्थानभित्तिपरिनिर्मितपुत्रिकाणा
शक्तोऽस्मि ।
#मङ्गेऽपि सान्द्रपुलकाकुरपालिरासीत् ॥
व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् । व्यङ्ग्यस्य प्राधान्यं उत्तमं काव्यं ध्वनिरिति व्यपदिष्यते । अप्राधान्ये मध्यमं गुणिभूत व्यङ्ग्यमिति गीयते । व्यङ्ग्यस्य अस्फुटत्वे अधमं काव्यं, चित्रमिति गीयते । (प्र. रु. का. प्र. काव्य विशेषाः)
* अप्राधान्ये मध्यमं, गुणीभूतव्यङ्ग्यमिति गीयते
• मङ्केऽपि—त
( प्रतापरुदीये काव्यप्रकरणम् )