________________
96
शुम्भहरु भोलिलीलामतनुत समरे कौशिकादेशवर्त्ती, बाढं भीतिप्रदोऽयं भयमपहरताद्भूरि मे रामबाणः ।'
अलङ्कारराघवे
1
1
मध्यमकैशिकी मध्यमारभट्योस्सात्त्रतीवृत्तावन्तर्भावोऽस्तु ईषत्प्रौढसन्दर्भरूपत्वाविशेषत् अतो न पृथग्बर्तित्वं तयोरिति चेदु च्यते । ईषत्प्रौढसन्दर्भरून सास्वनवृतिः । मध्यमकैशिकी तु मृदावप्यर्थऽनतिप्रौढसन्दर्भरूपा । अतो न तस्यास्तत्रान्तर्भावः । अत एव न मध्यमारभट्या अपि तत्रान्तर्भावः । प्रौढेऽप्यर्थेऽनतिमृदुक्रमरूपत्वात् ' मध्यमारभख्याः किञ्चित्साम्येन तत्रान्तर्भावाङ्गीकारेऽतिप्रसङ्गप्रसङ्गः । ननु तर्हि सारबतीवृत्तिरपि सर्वरससाधारणा भवितुमर्हति । 'ईषत्प्रौढ पन्दर्भरूपत्वात् मध्यम कैशिकीवत् अनतिमृ दुसन्दर्भरूपत्वात् मध्यमारभय्यादिवत् इत्यनुमानान्न 'सात्वस्य भिधानकवीररसा साधारणत्वमिति चेन्मैवम् । प्रथम हेतौ मृदुर्थस्त्रे सति अनतिप्रौढसन्दर्भस्योपाधित्वात् । द्वितीय तावपि प्रौढार्थत्वे सति बन तिमृदुमन्दर्भत्वस्य उपाधित्वात् । कैशिक्यादिवृत्तिरपि सर्वरससाधारणा भवितुमर्हति । वृत्तित्वान्मध्यम कैशि क्यादिवत् इत्याभाससमान योगक्षेमत्वाच्च । ननु तर्हि मध्यमकैशिकी मध्यमारभट्यौ सर्वरससाधारणे स्याताम् । ईषत्प्रौढसन्दर्भत्वात् । अनति मृदु सन्दभांद्रा, सात्वतीवदिति चेन्मैवम् । प्रागुक्त भाससमानयोगक्षेमत्वादित्यल. मतिप्रसङ्गेन । एवं रसान्तरेष्वप्युदाहरणमूहान |
1 उच्यते ईषत्प्रौढार्थे - ईषत् - त
2 मध्यमारभट्याः अपि किञ्चित्-त
• सात्वतोभयानकवीररस-त 4 सन्दर्भत्व द्वा