________________
वृत्तिनिरूपणम्
95
भयानके सात्वती यथा
"आयाते कुम्भकर्णे घनमति विपुलं सालमुल्लङ्घ्य दोष्णोः, शूलं लोलं करालं वहति कपिभटाः केचिदद्रीन प्रविष्टाः । केचिद्याता दिगन्तान् रणभुवि पतिताः केपि केचिन्न भोगाः, जाता रामं शरण्यं शरणमुपगताः केचन प्राणरक्षाः॥
तथा मृदावप्यर्थे नातिप्रौढबन्धा-मध्यमकैशिकी नाम सर्वरस. साधारण वृत्त्यन्तरम्। एवं प्रौढेऽप्यर्थेनातिसुकुमारबन्धा मध्यमारभटी नाम वृत्त्यन्तरं सर्वरससाधारणम् । शृङ्गारकरुणयोरप्यतिप्रौढसन्दर्भस्यैव दोषाव. हत्वात। रौद्रबीभत्सरसयोरप्यतिमृदुसन्दर्भस्यैव विरुद्धत्वात्। तत्र मध्यमकैशिकी यथा
'भूपतिरपि राघव त्वं किमु मामपि च प्रतापमार्ताण्डः । नावसि निपीड्यमानां चिरमुरुविरहज्वराभितापेन ॥ मध्यमारभटी यथा'पीत्वा रात्रिश्वराणां रुधिरमतितरां मात्रसूत्रोपवीतो, मेदोगन्धानुलिप्तो जयति परिधृतोद्भिन्नसूक्ष्मोस्थिमालाः। नृत्यद्रेतालभूतारचितघनानुतिमार्गणो राघवीयो
भीसस्संवर्तकालोदित इति विबुधैश्शङ्कितो भैरवो यः ॥ यथा वा
'कुर्वन्ती घोपतोयाज्जडमवनितलं निस्सृतो राममेघान् मुष्णन् चझूष्यरीणामुरुतररुचिभिस्ताटका तालपातिः।