SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ G4 मलकारराघवे सीता समीक्ष्य हरिणः कलहायमानां रानो जहास हसितयुतिपूर्णगण्डः॥ , शान्ते मारती यथा प्राग्गन्धप्रमदोक्तमादिविषयानन्देषु मन्दादराः क्षोणि............हराधिवासनिरतास्सद्वासनावासिताः। श्रीरामायणकर्णिकर्णयुगलारामेति नामस्मृति कुर्वाणा हदि राममेव दधतो जीवन्ति धन्या जनाः॥ अद्भुते भारती यथा निभिन्दन सप्तताला ननुपरतगतिः पाटयन् सप्तशैलान् प्रोद्गत्या सप्त मौनिस्थलमिषुतिलको लङ्घयन् सप्तसिन्धून् । यः पातालानि सप्लान्यपि परिदलयन् विष्टपानि द्विसप्त व्यातेने साद्भुतानि प्रतिकलमवतादेष वो राघवीयः॥ वीररसे' भारती यथा रामे साधितसे बन्धविभवे सजीकृतं कार्मुकं बिभ्राणे सहसाभिलङ्कमटति पृष्ठेन सौमित्रिणा। प्रापेद्वास्तमयं रजोभिरधिः प्लावङ्ग से नोत्थितैः कीशेन्द्राद्भुतसिंहनादविदलत्कूटस्त्रिकूटाचलः ॥ 1 सात्वती-त 'विभवैः-त • सेनोक्षित-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy