________________
G4
मलकारराघवे
सीता समीक्ष्य हरिणः कलहायमानां
रानो जहास हसितयुतिपूर्णगण्डः॥ , शान्ते मारती यथा
प्राग्गन्धप्रमदोक्तमादिविषयानन्देषु मन्दादराः क्षोणि............हराधिवासनिरतास्सद्वासनावासिताः। श्रीरामायणकर्णिकर्णयुगलारामेति नामस्मृति
कुर्वाणा हदि राममेव दधतो जीवन्ति धन्या जनाः॥ अद्भुते भारती यथा
निभिन्दन सप्तताला ननुपरतगतिः पाटयन् सप्तशैलान् प्रोद्गत्या सप्त मौनिस्थलमिषुतिलको लङ्घयन् सप्तसिन्धून् । यः पातालानि सप्लान्यपि परिदलयन् विष्टपानि द्विसप्त
व्यातेने साद्भुतानि प्रतिकलमवतादेष वो राघवीयः॥ वीररसे' भारती यथा
रामे साधितसे बन्धविभवे सजीकृतं कार्मुकं बिभ्राणे सहसाभिलङ्कमटति पृष्ठेन सौमित्रिणा। प्रापेद्वास्तमयं रजोभिरधिः प्लावङ्ग से नोत्थितैः कीशेन्द्राद्भुतसिंहनादविदलत्कूटस्त्रिकूटाचलः ॥
1 सात्वती-त 'विभवैः-त • सेनोक्षित-त