SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ वृत्तिनिरूपणम् 'रौद्रेषु भारभटी - यथा ढक्का ढाङ्कारनादे रणभुविनिविडीभूतभूतप्रभूतैः, पैशाचैस्तं तत्ततत्तवचतकृतिकक्तों कतक्कत्तघोषैः । रामे सम्पश्यमाने खरमुख फलप्राशनैरस्रपानैः भैतालं तालतारैः मुखरितभुवनं ताण्डवं चण्डमासीत् ॥ बीभत्सारभटी यथा - उद्यद्भिर्बकगृध्रचञ्चुदलनं हग्गोलकं... प्रोञ्छनं यदि पूतिगन्धिविगलद्वन्धं कबन्धव्रजम् । क्रोष्ट्राकृष्टमितस्ततो विभजनाद्वेताल भूतादिभिस्प्राणा रघुनाथवाणपतिता रक्षोभटा लक्षिताः । हास्य रसे भारती यथा दूरं विक्षिपतो बजे पितरिति प्रोक्तं निजैवलिकैः, संवेष्टयाशुपटच्चरं स्फुट सिराजालं प्रदष्टाधरम् । विक्षिप्य खबलेन दण्डमुदितखालित्यसंवल्लितं, संवीक्ष्य त्रिजटं समुल्ब गजरं रामोऽहसद्र क्षितुम् । यथा वा नीवारमत्तमभिसंपतितैः स्वपर्ण शालाङ्कणातपगतं नतशृङ्गकोणैः । 1 रौद्री आरभटी यथा— त स्वस्त - त युधि • 93
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy