________________
वृत्तिनिरूपणम्
'रौद्रेषु भारभटी - यथा
ढक्का ढाङ्कारनादे रणभुविनिविडीभूतभूतप्रभूतैः, पैशाचैस्तं तत्ततत्तवचतकृतिकक्तों कतक्कत्तघोषैः । रामे सम्पश्यमाने खरमुख फलप्राशनैरस्रपानैः भैतालं तालतारैः मुखरितभुवनं ताण्डवं चण्डमासीत् ॥ बीभत्सारभटी यथा -
उद्यद्भिर्बकगृध्रचञ्चुदलनं हग्गोलकं...
प्रोञ्छनं यदि पूतिगन्धिविगलद्वन्धं कबन्धव्रजम् । क्रोष्ट्राकृष्टमितस्ततो विभजनाद्वेताल भूतादिभिस्प्राणा रघुनाथवाणपतिता रक्षोभटा लक्षिताः । हास्य रसे भारती यथा
दूरं विक्षिपतो बजे पितरिति प्रोक्तं निजैवलिकैः, संवेष्टयाशुपटच्चरं स्फुट सिराजालं प्रदष्टाधरम् । विक्षिप्य खबलेन दण्डमुदितखालित्यसंवल्लितं, संवीक्ष्य त्रिजटं समुल्ब गजरं रामोऽहसद्र क्षितुम् ।
यथा वा
नीवारमत्तमभिसंपतितैः स्वपर्ण शालाङ्कणातपगतं नतशृङ्गकोणैः ।
1 रौद्री आरभटी यथा— त
स्वस्त - त
युधि
•
93