SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराघवे "ईपन्मृद्वर्थसन्दर्भा भारती । "ईपत्प्रौढार्थसन्दर्भा सात्वती' _ अत्र सुकुमारसन्दर्भयोम्ययोः शृङ्गारकरुणारसयोः कैशिकी, अति. प्रौढार्थसन्दर्भयोग्ययोः रौद्रबीभत्स्योरारभटी, अनतिसुकुमारार्थसन्दर्भयोग्येषु हास्यशान्ताद्भुतेषु भारती, अनतिप्रौढसन्दर्भयोग्ययोर्वीरभयानकयोस्सात्वती । तत्र शृङ्गारे कैशिकी-यथा परस्परालोकनकौतकोत्कयोश्शरीरतो रामनिमीन्द्रकन्ययोः। विवाहवेद्यं पुलकाङ्कुरप्रजा स्तमुत्सवं द्रथुमिवोद्गता बहिः ।। करुणारसे कैशिकी-यथा 'तूर्णमेष्यति तमस्समन्ततो रामचन्द्रविपिन गते त्वयि । तारके मम न चोल्लसिष्यतः क्वापि यास्यति मनश्चकोरकः। प्रयुक्तत्वेन भरतैर्भारतीति निगद्यते। प्रस्तावनोपयोगित्वात् साङ्गं तत्रैव लक्ष्यते ॥ (र. सु. प्र. वि. १६१). सात्रिकेन गुणेनापि त्यागशौर्यादिना युता। हर्षप्रधाना सन्त्यक्तशोकभावा च या भवेत् ॥ (र. सु प्र. वि. २६२) तत्र-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy