SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनानिरूपणम् उभयशक्तिमूला यथा प्रयाणविजयप्रदं बलिविरोधिविद्रावणं नितान्तविबुधास्पदं गुरुमहोत्सवस्थापनम् । विवृद्धतपनान्वयं बिरुदकेतुशोभावहं तवाहतसुराजकं जयति रामरम्यं धनुः ॥ अत्र प्रयाणविजयप्रदं बलिविरोषिविद्रावणमित्यर्थशक्त्या गुरुमहोत्सव. स्थापनं बिरुदकेतु शोभावहमित्यादिशब्दशक्त्या च रामधनुषो धनगशिसाम्यं न्यजत इत्युभयश तिमलता। अथ 'कैशिक्यादीनां स्वरूपनिरूप्यते - 'अत्यन्तसुकुमारार्थसन्दुर्भा कैशिकीवृत्तिः । "अत्युद्धतार्थसन्दर्भ:-आरभटी'। 1 (i) कैशिफ्यारभटी चैव सात्वती भारती तथा । . . चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ।। (प्र. रु. का. प्र-६) (ii) भारती सात्वती चैव कैशिक्यारभटीति च । चतस्रो वृत्तयस्तासामुत्पत्तिर्वक्ष्यते स्फुटम् ॥ (र. सु. प्र. वि. २४४) नृत्तगीतविलासादिमृदुशृङ्गारचेष्टितैः । समन्विता भवेद्वृत्तिः कौशिकी श्लक्ष्णभूषणा ॥ (र. सु. प्र, वि. २६८) मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् । छेद्यैर्भेद्यैः प्लुतैर्युक्तां वृत्तिमारभटी विदुः (र. सु. प्र. वि.२८१)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy