SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 90 अलङ्कारराघवे अर्थश.क्तमूलव्यञ्चनावृत्तियथा भञ्जाने रधुतिलके गिरीशचाप सजातं चटचटनिस्वनं गभीरम् । आकर्ण्य क्षितितनयात्मनीषु मोक्तुः पुष्पेषोर्धनुरपि भङ्गमेव मेने ॥ अत्र हरचापभन्ने जाते सीता मन्मथचापमपि भङ्गमेव मेन इति सीताया मन्मथवाणजनितबाधनिवृतिय॑ज्यते । ___ननु सीतामन्मथबाणभेदजनितबाधशून्या तच्चापभङ्गाभिमानयुक्तत्वात् । यो यच्चापभङ्गाभिमानी स तहाणवेध ननितवाधशन्यः . यथा. संप्रतिपन्नवदिति । अभिमानादेव तत्पतीतिरस्त्विति चेन्न। हेनावभिमानशब्देन प्रथमाविवक्षायां स्वरूपासिद्धिप्रसङ्गात। भ्रमविवक्षायां व्यभिचारात्। अत एव न ज्ञानमात्रविवक्षापि युक्ता। व्यभिचारतादवस्थ्यादेव । एवमुदा हरणान्तरेष्वपि व्याप्त्यभावानुमानप्रवृत्तिरिति ध्वनिरनुमानादतिरिच्येत इति ध्येयम् । ___ नाप्यभिधावृत्या तत्प्रतीतिः। तस्याः सङ्केतार्थमात्रप्रती तावेवपर्यवसानान्। तस्मादर्थमूलव्यञ्जनेति सिद्धम् । 1 भग्नमेव मेने-त ' भनमेव-त अनुमानादेव-त • रिष्यते इति-त • सङ्केतितार्थमात्र-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy