SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 88 न चोभय शक्तिमूल व्यञ्जनायाम् भव्याप्तिः । तस्या अपि शब्दार्थोभयभिन्नभिन्नव्यापारत्वात् । ततोऽनवद्यं व्यञ्जनावृत्तिलक्षणम् । अलङ्कार राघवे सा च व्यञ्जना त्रिविधा - शब्दशक्तिमूला - अर्थशक्तिमूला- उभयशक्तिमूला चेति । तत्र शब्दशक्तिमूला यथा 'सुवर्णचिह्नर्वियुतोरुपक्षैः शिलीमुखै राघवतो निरीतैः । संसृष्टमात्राणि महापलाशिपत्राणि वृद्धानि तथैव पेतुः ॥ अत्र शिलीमुखादिशब्दानां वाणादिरूपार्थेषु अभिधया प्रतीयमानेष्वपि या अर्थान्तरप्रतिपत्तिः जायते लघवात्, निर्गतैर्भूः संस्पृष्टमात्राणि जीर्णतरुपत्राणि पेतुरिति सा व्यञ्जनैव । नात्र अभिधा शङ्कनीया । तस्याः प्राकरणिकार्थमात्रपर्यवसानात् । ननु अप्राकरणिकार्थो वाक्यार्थशोभार्थं वक्तुर्विवक्षितः अभिघयैव प्रतीयता, किं वृत्यन्तर कल्पनया । शिलीमुखादिशब्दानां प्रयोगान्तरेषु भृङ्गादिवाचकत्वस्यापि सिद्धत्वादिति चेत्सत्यम् । तथाप्येतस्मिन् प्रयोगे एकस्य शब्दस्य अनेकार्थत्वं न युज्यते । अन्यायश्चानेकार्थत्वमिति न्यायात् । 1 सुवर्णवर्णैर्विधुनोरुपक्षैः -- त 2 तदैव पेतुः - म • एकस्मिन् - त " अनेकार्थमिति न्यायात्म
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy