SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 78 जगत्यमुष्मिन्नुरुजीवनप्रदे किमस्ति तापाश्रितचातकावले ॥ अत्र विषयभूतरामस्य निगरणेन तस्य नीलमेघादभेदप्रतिपत्तेरध्यसायः । अलङ्कारराघवे व्यञ्जनावृतिः मथ व्यञ्जनावृत्तिर्निरूप्यते— तंत्र ध्वनिर्नास्तीत्याहुः कतिचिदपरे भाक्तम् इतरे त्वनिर्वाच्यम् । वाच्यं कतिचिदनुमेयं कतिचनोति व्यञ्जनापर्याये ध्वनौ विप्रतिपतिं ' दर्शयामास साहित्यचिन्तामणिकारः । ' शब्दार्थौ वपुरस्य तत्र विबुधैरात्माभ्यधायी ध्वनि - वाकैरिव कैश्चिदस्य न पुनस्ततापि सम्भाव्यते । कर्तु लक्षणमक्ष मैरयमनिर्वाच्यैः परैरुच्यते भाक्तोऽन्यैस्समुदीर्यत इति - विद्याधरोऽपि विप्रतिपचि प्रादर्शयत् । तत्रोभयत्र प्रथमा विप्रतिपत्तिः न युज्यते । 1 व्यञ्जनापरपर्याये - त • प्रदर्शयामास - त 3 समुदीर्यतेऽस्य हि ततो श्रमः स्वरूपं वयम् ॥ ( एकावली - प्रथमोन्मेषः )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy