SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकरणम् 77 ' सा द्विविधा । सारोपा साध्यवसाना चेति। तत्र विषयविषयिणोः अभेदप्रतिप्रत्त्या व रोपः। विषयनिगरणेन अभेदप्रतिपत्तिरध्यवसायः । तत्र सारोपा गौणी यथा मन्दोदरीमानसनाथमाथीमन्दार एवाश्रितमण्डलस्य। वनातिशोभी कथमन्यथा स्यात् सपञ्चशाखार्पितकाद्भितार्थः ॥ भत्र रावणवैरिणि रामे मन्दारत्वमारोप्यते । यथा वा . गण्डाभोगप्रसृमरतरामन्दहासप्रभाते मह्यः कन्ये रुचिरमकरी गर्हिता जहुजैव । नो चेदेवं गुरुतमतयो मण्डलं 'चण्डयन्ती संदृष्टा स्यात्कथमिहमणी कर्णिका कण्ठभागे॥ अत्र सीतायां मन्दहासप्रभायां जलवीत्वमारोप्यते । साध्यवसाना गौणी यथा विचित्र कोदण्डमनोहराकृतौ विनीलमेघे पुरतः प्रसीदति । 1 खण्ड यन्ती-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy