SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ लक्षणानिरूपणम् तत्र जहलक्षणा यथा 'अयोध्या निखिला 'रामगुणाकृष्टा तमन्वगात् । प्राकारपरिघासौधवीथिकाभित्तिभिर्विना ॥ अत्र अयोध्याया रामानुसरणवाक्यार्थानन्वयात् जहल्लक्षया । । यथा वा 'सदन्तिराजा भरतानुसारिणी गुणेन शक्त्या कलितेन लाञ्छिता। उवास रामानयनातिमोदिनी सुरापगायां पृतनेव वासवी ॥ अत्र सुरापगायाः स्रोतोरूपायाः सेनानिवासरूपकार्यानन्वयात तीरे नहल्लक्षणा। मजहल्लक्षणा यथा 'कोदण्डयोमिकपार्श्ववर्तिनोद्वयोस्सदा काश्चनवन्धरम्ययोः। सुकृष्टयोरक्षयसायकोऽन्धिनो(तिन यत्र वचनापि मे खरः॥ 1 रामं गुणाकृष्टा-त . तमन्वयात्म । यथा-म लालिता-त ' 'मेखरः-इति पदे अर्थविषये संशयो वर्तते । 'म' प्रतौ 'मेटत:' इति वर्तते । सोऽपि अपपाठः इति प्रतिभाति ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy