________________
लक्षणानिरूपणम्
तत्र जहलक्षणा यथा
'अयोध्या निखिला 'रामगुणाकृष्टा तमन्वगात् ।
प्राकारपरिघासौधवीथिकाभित्तिभिर्विना ॥
अत्र अयोध्याया रामानुसरणवाक्यार्थानन्वयात् जहल्लक्षया । । यथा वा
'सदन्तिराजा भरतानुसारिणी गुणेन शक्त्या कलितेन लाञ्छिता। उवास रामानयनातिमोदिनी सुरापगायां पृतनेव वासवी ॥
अत्र सुरापगायाः स्रोतोरूपायाः सेनानिवासरूपकार्यानन्वयात तीरे नहल्लक्षणा। मजहल्लक्षणा यथा
'कोदण्डयोमिकपार्श्ववर्तिनोद्वयोस्सदा काश्चनवन्धरम्ययोः। सुकृष्टयोरक्षयसायकोऽन्धिनो(तिन यत्र वचनापि मे खरः॥
1 रामं गुणाकृष्टा-त . तमन्वयात्म । यथा-म
लालिता-त ' 'मेखरः-इति पदे अर्थविषये संशयो वर्तते । 'म' प्रतौ 'मेटत:' इति वर्तते ।
सोऽपि अपपाठः इति प्रतिभाति ।