________________
लक्षण। निरूपणम्
मतिव्याप्तिनिरासः । द्वितीयसत्यन्तेन व्यञ्जनायां व्यवनाप्राधान्यस्यैव उत्तमकाव्यताप्रयोजकत्वात् ।
यद्वा 'वाच्यत्वावच्छिन्नवान्यानुपपत्त्या तत्सम्बन्धिनि शब्दव्यापारो लक्षणा । नात्र गवादिशब्देष्वतिव्याप्तिः । तत्र वाच्यत्वावच्छिन्नवाच्य स्यानुपपत्तेरभावात् । न च गौण्यामतिव्याप्तिः । सादृश्य। तिरिक्तसम्बन्धेन सम्बन्धिनि विवक्षितत्वात् ।
2
सा च लक्षणा विविधा | जयत्यजहती चेति । केचित्तु द जहल्लक्षणाप्यस्तीत्याहुः । तथा हि- गङ्गायां मीनघोषौ न प्रतिवसतः इत्यत्र घोषप्रतिवासरूपवाक्यार्थे गङ्गा पदवाच्यतीररूपार्थस्य परित्यागात् मीनप्रतिवासरूपवाक्यार्थे चापरित्यागाज्जहदजहल्लक्षणा । वेदेऽपि 'विज्ञानमानन्दं ब्रह्मेत्यत्र विज्ञानपदस्य अनेकविकारघटितान्तःकरण' वृत्तिस्थचैतन्य वाचकान्तःकरणरूपवाक्यक देशपरित्यागान्न मुख्या वृत्तिः । नापि जहल्लक्षणा । चैतन्यरूपवाच्यैकदेशापरित्यागात् सर्वात्मना वाच्य परित्यागाभावात् । नाप्यजहल्लक्षणा । छत्रिणो गच्छन्तीत्यत्र छत्र्या दिपदवत् सम्पूर्णवाच्यपरिग्रहात् अन्यत्र प्रवृत्तेरभावात् । तस्माद्विज्ञानपदे जहदजहल्लक्षणेति । तत्र वदामः । 'गङ्गायां
1
वाध्यत्वादभिश्चवाच्यानुपपत्त्या-त ' वाच्यत्वादभिन्नव च्यत्वानुपपत्तेः -- त
3 सम्बन्धिनीति विवक्षितत्वात्-त
4 गङ्गायां घोषौ प्रतिवसतः-त
ऽ ब्रह्मेत्यस्य–त
1
73
6
नातिव्याप्तिः ।
वृत्तिरूपवाच्यैकदेशपरित्यागान मुख्या वृत्तिः -- त